________________
प्रमेयचन्द्रिका टीका श०१९ उ०८ सू०१ जीवनिर्वृत्तिनिरूपणम् ४४५ नितिः प्रज्ञप्ता 'तं जहा' तद्यथा 'सागारोवओगनिव्वत्ती' साकारोपयोगनिवृत्तिा, 'अणागारोवओगनिव्यत्ती' अनाकारोपयोगनिवृत्तिश्च, एवं जाव वेमाणियाण एवं यावद्वैमानिकानाम् साकारानाकारोपयोगनिवृत्तिभेदेन उपयोगनिर्वृत्ति द्विविधा, सा च उपयोगनितिर्वैमानिकान्तजीवानां भवतीति भावः।१९। प्रकृतविषये द्वे संग्रहगाथे भवतः ते एवाह-'जीवाणं' इत्यादि,
जीवानां नारकादारभ्य वैमानिकान्तानां चतुर्विंशतिदण्डकजीवानाम् एता या निवृत्तयो भवन्ति, तत्र प्रथमा जीवनिर्वृत्तिः सा च एकेन्द्रियादिजीवभेदात् पञ्चविधा ।१। ततो द्वितीया कर्मनिवृत्तिः सा च कर्मनित्तिानावरणीयादिभेदैरष्टविधा नारकादि वैमानिकान्तानाम् ।२। ततश्च शरीरनित्तिः , सा औदारिकादिभेदेन पञ्चप्रकारा वैमानिकान्तानाम् ।३। सन्द्रियनिर्वृत्तिः श्रोत्रादिभेदेन पञ्चयोग हैं साकारोग्योग की निवृत्ति साकारोफ्योगनिवृत्ति है, और निरा. कारोपयोग की निवृत्ति निराकारोपयोगनिवृत्ति है यह साकारोपयोगनिर्वृत्ति और निराकारोपयोग निवृत्ति समस्त संसारीजीवों को होती है क्योंकि जीव का लक्षण ही उपयोग है १९ । प्रकृत विषय में दो संग्रह गाथा इस प्रकार से हैं 'जीवाण' इत्यादि । नारक से लेकर वैमानिक तक के चतुर्विशतिदण्डकस्थ जीवों के ये निवृत्तियां होती हैं इसमें जो जीवनिवृत्ति है वह एकेन्द्रिय आदि जीव के भेद से पांच प्रकार की है१, दूसरी कर्मनिवृत्ति ज्ञानावरणीयादिके भेद से आठ प्रकार की होती है और यह नारकादि वैमानिकान्त जीवों को होती है २, औदारिक आदि शरीर के भेद से शरीर निवृत्ति पांच प्रकार की होती है और यह भी समस्त संसारी जीवों को होनी है ३. सर्वेन्द्रियनिवृत्ति श्रोत्रेन्द्रियादि के भोगनिव्वत्ती दुविहा०' सारोपयोग निवृत्ति भने निरोपयोगनिवृत्ति એ રીતે ઉપયોગનિવૃત્તિ બે પ્રકારની કહી છે. આ સાકારોપયોગનિવૃત્તિ અને નિરાકારે પગ નિવૃત્તિ બધા જ સંસારી જીવને હોય છે. કેમ કે જીવનું લક્ષણ જ ઉપયોગી છે. ૧૯ આ ચાલુ વિષય સંબંધી मे सर गाथा मा प्रभारी छ.-'जीवा गं०' त्यादि ना२४थी मारली વૈમાનિક સુધીના ચોવીશે દંડકમાં રહેલા જીને આ નિવૃત્તિ હોય છે તેમાં પહેલી જીવનિવૃત્તિ છે, તે એકેન્દ્રિય વિગેરે જીવના ભેદથી પાંચ પ્રકારની છે.૧, બીજી કમનિવૃત્તિ જ્ઞાનાવરણીય વિગેરેના ભેદથી આઠ પ્રકારની કહી છે. અને તે નારકથી લઈને વૈમાનિક સુધીના છામાં હોય છે.૨, ઔદારિક વિગેરે શરીરના ભેદથી શરીર નિર્વત્તિ પાંચ પ્રકારની થાય છે અને એ પણ બધા જ સં સારી જ હોય છે.૩, સર્વેન્દ્રિય નિવૃત્તિ, શ્રોત્રેન્દ્રિય નિવૃત્તિ