________________
भगवतीसूत्र अथ दशमोद्देशकः प्रारभ्यते ॥ नवमोद्देशके करणं कथितं करणसम्बन्धादशमोद्देशके व्यन्तराणामाहारकरणं कथयिष्यते, तदनेन सम्बधेनायातस्य दशमोद्देशकस्य इदमादिमं सूत्रम्'वाणमंतराण' इत्यादि।
मूलम्-वाणमंतरा णं अंते! सव्वे समाहारा० एवं जहा सोलसमसए दीवकुमारुहेलओ जाव अप्पड्डियत्ति। सेवं भंते ! सेवं भंते ! ति सू०१॥ ___ छाया-वानव्यन्तराः खलु भदन्त । सर्वे समाहाराः, एवं यथा पोडशशते द्वीपकुमारोद्देशको यावत् अलपदिका इति, तदेवं भदन्त । तदेवं भदन्त ! इति ॥सं. १॥ ___टीका-'वाणमंतरा णं भंते' वानव्यन्तराः खलु भदन्त ! 'सब्वे समाहारा०' सर्वे समाहाराः सर्वे समशरीराः सर्वे समुच्छवासनिःश्वासाः, हे भदन्त ! सर्वेषां वानव्यन्तराणाम् अहाराः समाना एव भवन्ति समोच्छ्यासनिाश्वासा एव भवन्ति,
दशवें उद्देशे का प्रारंभनौवें उद्देशे में करण के सम्बन्ध में कथन किया गया है इसी करण के सम्बन्ध को लेकर इस १० में उद्देशे में व्यन्तरों के आहारकरण कहा जावेगा अतः इसी सम्बन्ध से इस १० वें उद्देशे को प्रारम्भ किया जा रहा है-'वाणमंतराणं भंते । सम्वे समाहारा०' इत्यादि ।
टीकार्थ-गौतम ने प्रसु से ऐसा पूछा है-'लव्वे वाणमंतरा णं भंते!' हे भदन्त ! सब ही वानव्यन्तर (समाहारा०) क्या समान आहारवाले होते हैं ? समान शरीरवाले होते हैं ? समान उच्चासनिःश्वासवाले
દસમા ઉદ્દેશાનો પ્રારંભ– નવમા ઉદેશામાં કરણના વિષયમાં કથન કરવામાં આવ્યું છે. આ કરણના સંબંધથી આ દસમા ઉદેશામાં ચન્તના આહાર કરણ કહેવામાં આવશે. તેથી આ સંબંધને લઈને આ દસમા ઉદ્દેશાને પ્રારંભ ४२वामा मावे छे.-वाणमतरा णं भंते ! सव्वे समाहारा०' त्या
आ-गौतम स्वाभीमे प्रभुने मे पूछयु छ है-'सव्वे बाणमंतरा णं भंते !' भगवन् मया पानव्य-तर 'समाहारा०' समान माहारामा डाय છે? સમાન શરીરવાળા હેય છે? સમાન ઉચ્છવાસ નિશ્વાસવાળા હોય છે?