________________
४५४
भगवतीस्त्र भावस्य वा करणं भावेन वा करणं भावे वा करणमिति भावकरणम् , एवं प्रका. रेण करणं पञ्चविधं भवतीति । 'नेरइयाणं भंते ! काविहे करणे पन्नत्ते' नैरयिकाणां भदन्त ! कतिविधं करणं प्रज्ञप्तम् हे भदन्त ! पञ्चविधकरणेषु कतमतकरणं नारकजीवानां भवतीति प्रश्नः, भगवानाह-'गोयमा' हे गौतम ! 'पंचविहे करणे पन्नत्ते' पञ्चविधं करणं प्रज्ञप्तम् नारकजीवानाम् 'तं जहा' तद्यथा-'दबकरणे जाव भावकरणे' द्रव्यकरणं यावद्भावकरणम् अत्र यावत् पदेन क्षेत्रकाल मवानां ग्रहणम् , तथा च-नारकजीवानां द्रव्यक्षेत्रकालभवभावात्मकं पञ्चपकारकमपि करणं भवतीत्यर्थः । ‘एवं जाव वेमाणियाणं' एवं यावद्वैमानिकानां , एवम्-नारकवदेव पश्चस्थावरजीवादारभ्य वैमानिकजीवपर्यन्तानां द्रव्यक्षेत्रकालभवभावात्मकं पञ्चविधमपि करणं भवतीति भावः । 'कइविहे गं भंते !' कतिविधं-कतिप्रकारक खलु भदन्त ! 'सरीरकरणे पन्नत्ते' शरीरकरणं प्रज्ञप्तमिति प्रश्नः, भगवानाह'भावकरणे' भावही का नाम करण है अथवा भाव का करना, या भाव के द्वारा करना, या भाव में करना इसका नाम भावकरण है इस प्रकार से करण पांच प्रकार का होता है।
अब गौतम प्रभु से ऐसा पूछते हैं 'नेरयाणं भंते ! कह०' हे भदन्त ! इन पांच करणों में नारक जीवों को कितने करण होते हैं ? उत्तर में प्रभु कहते-गोयमा ! पंचविहे करणे पण्णत्ते' हे गौतम ! नारक जीवों के पांचों प्रकार के करण होते हैं अर्थात् द्रव्यकरण से लेकर भावकरण तक के सब करण नारक जीवों को होते हैं 'एवं जाव वेमाणियाणं' इसी प्रकार से नारक जीवों के जैसे ही पांच स्थावरों से लगाकर वैमानिक जीवों तक के द्रव्य क्षेत्र, काल, भव और भावरूप पांचों ही करण होते हैं 'काव्हेि णं भंते ! सरीरकरणे पण्णत्ते' हे भदन्त । નામ જ કરણ છે. અથવા ભાવનું કરવું તેનું નામ ભાવકરણ છે. આ રીતે કરણ પાંચ પ્રકારના હોય છે.
ફરીથી ગૌતમ સ્વામી પ્રભુને પૂછે છે કે હે ભગવન આ પાંચ પ્રકારના કરણોમાંથી નારક અને કેટલા કરણ હોય છે ને તેના ઉત્તરમાં પ્રભુ કહે छ -'गोयमा! पवविहे करणे पण्णत्ते' हे गौतम । ना२४ वाने पाये પ્રકારના કરણ હોય છે. અર્થાત્ દ્રવ્યકરણથી ક્ષેત્રકરણ કાલકરણ ભવકરણ અને ભાવકરણ સુધીના બધા જ કરણ નારક જીવને खाय छ, 'एवं जात्र वेमाणियाण मे शत ना२४ वाला म १ પાંચ સ્થાવરોથી આરંભીને વૈમાનિક જી સુધીમાં દ્રવ્ય, ક્ષેત્ર, કાલ, ભવ અને ભાવરૂપ પાંચે કરણે હોય છે. અર્થાત્ વીસે દંડકેમાં પાંચે કરણે હાય છે.