________________
४३८
भगवतीसत्रे नित्तिः प्रज्ञप्ता तत्र मसूरी धान्यविशेषः तस्य दलवत् चन्द्रवद्वा गोलाकारं पृथिवीकायिकजोगानां संस्थानं भवतीत्युत्तरम् , ‘एवं जस्स संठाणं' एवं यस्य जीवस्य यद् यादृशं संस्थानं तस्य जीवस्य ततू-तादृशं संस्थानं वक्तव्यम् , तथाहि नार. काणां विकन्द्रियाणां हुण्डसंस्थानम् पृथिवीकायिकनीवानां मसूरचन्द्राकारं संस्थानम् , अफायिकानाम् स्तिबुकं-जलयुचुदः, तत्सदृशं संस्थानम् । तेजस्का. यिकानां सूचीकलापसंस्थानम् , वायुकायिकानां पताकासंस्थानम् वनस्पतिकायिकानां नानाविधसंस्थानम् पञ्चेन्द्रियतिरश्चां मनुष्याणां च पडपि संस्थानानि इति । कियत्पर्यन्तं संस्थानं वक्तव्यस् तत्राह-'जाव वेमाणियाण' यावद्वैमानिकानाम् नारमसूर के दालका अथवा चन्द्रमा का आकार गोल होता है ऐसी ही होती है 'एवं जस्ल जसंठोणं' इसी प्रकार से जिस जीव को जो संस्थान होता है उस जीव को उसी संस्थान की निवृत्ति कहनी चाहिये तात्पर्य इसका ऐला है कि-नारकों के एवं विकलेन्द्रियों को इंडसंस्थान होता है पृथिवीकायिक जीवों को ममूरचन्द्राकारसंस्थान होता है अप्काधिक जीवों को जलवुवुर के जैसा संस्थान होना है तेजाकाधिक जीवों को सूचीकलाप के जैसा संस्थान होता है वायुकायिक जीवों को पताका के जैसा संस्थान होता है एवं वनस्पतिकाधिक जीवों का कोई नियत संस्थान नहीं होता है, किंतु नानाविध संस्थान होता है, पश्चेन्द्रिय तिर्यश्च और मनुष्यों के छहों प्रकार के भी संस्थान होते हैं 'जाव बेमाणियाणं' इस प्रकार नारक से लेकर वैमानिक पर्यन्त जीवों के जो संस्थान होता है वही संस्थान उसके कहना चाहिये । १२ डाय छे. 'एवं जस्स जं संठाण' मे शतरेपन संस्थान डाय छ, તે જીવને તેજ સંસ્થાનની નિવૃત્તિ કહેવી જોઈએ. કહેવાનું તાત્પર્ય એવું છે કે-નારકે અને વિકલેન્દ્રિયને હુંડ સંરથાન હોય છે, પૃથ્વીકાયિક જીવને મસૂર અથવા ચંદ્રકાર ગેળ સંસ્થાન હોય છે. અપકયિક જીવને જળના પર પેટા જેવું સંસ્થાન હોય છે. તેજસ્કાયિક છેને ધજાના જેવું સંસ્થાન હોય છે. અને વનસ્પતિકાયિક જીવને કે ઈ નિશ્ચિત રૂપનું સંસ્થાન હતું નથી. પરંતુ અનેક પ્રકારના સંસ્થાને હોય છે, પંચેંદ્રિય તિર્થં ચ અને મનુષ્યને એ પ્રકારના સંસ્થાને હોય છે,
'जाव वेमाणियाण' मा शत नामेथी मारली वैमानि सुधान। જીને જે સંસ્થાન હોય છે, તેજ સંસ્થાન તેઓને કહેવા જોઈએ.૧૨ - बिहा गं भ'ते! सन्नानिवत्ती पण्णत्ता' समपन् संज्ञानिवृत्ति ८॥ प्रा२नी