________________
४३९
heefद्रका टीका श०१९ उ०८ ०१ जीवनिवृत्तिनिरूपणम् कादारभ्य वैमानिकपर्यन्तजीवानां यस्य यादृशं संस्थानं तस्य तादृशं संस्थानं वक्तव्यमिति ||१२|| 'कविहा णं भने ।' कतिविधा खलु भदन्ते | 'सन्नानिव्वत्ती पन्नत्ता' संज्ञानिवृत्तिः प्रज्ञप्ता, हे भदन्त ! संज्ञानिर्वृतयः कति भवन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! चउन्त्रिहा सण्णा निव्वत्ती पन्नता' चतुर्विधा संज्ञानिवृत्तिः प्रज्ञप्ता 'तं जहा ' तद्यथा 'आहारसन्नानिव्वती आहारसंज्ञानिवृत्तिः 'जाव परिग्गहसन्नानिव्वत्ती' यावत् परिग्रहसंज्ञा निवृत्तिः, अत्र यावत्पदेन मैथुनभयसंज्ञयोः परिग्रदो भवति तथा च आहारसयमैथुनपरिग्रहभेदेन संज्ञानिर्वृतयश्वतत्रो भवन्तीति, 'एवं जाव वैमाणियाणं' एवं यावद्वैमानिकानाम् - नारकादारभ्य वैमानिकपर्यन्तानां चतुर्विंशतिदण्डकजीवानामिमाश्चतस्रः संज्ञानि तयो भवन्तीति | १३ | 'कई विहाणं भंते' कतिविधा खलु भदन्त ! 'लेस्सा निवत्ती पत्ता ' लेश्यानिवृत्तिः प्रज्ञप्ता ? भगवानाह - 'गोयमा' इत्यादि, 'गोयमा'
गौतम | 'छा सा निव्वती एन्नता' पविधा - पद्मकारा लेश्यानिवृत्तिः 'कविहाणं भंते । सन्नानिव्वन्ती पन्नत्ता' हे भदन्त । संज्ञा निवृत्ति कितने प्रकार की कही गई है ? तो ऐसा उत्तर है कि हे गौतम! संज्ञानिवृत्ति 'asoosee yoणता' चार प्रकार की कही गई है 'तं जहा - आहार सन्नानिव्धत्ती ०' जैसे आहार संज्ञा निवृत्ति यावत् परिग्रह संज्ञानिवृत्ति यहां यावद से मैथुन और भय संज्ञाओं का ग्रहण हुआ है तथा च आहार संज्ञानिवृत्ति, भयसंज्ञानिर्वृत्ति, मैथुनसंज्ञानिवृत्ति और परिग्रह संज्ञा निवृत्ति इस प्रकार से संज्ञानिवृत्ति चार प्रकार की होती है । 'एवं जाव वैमाणियाणं' नारक से लेकर वैमानिकपर्यन्त चतुर्विंशतिदण्डकस्थ जीवों के ये चार संज्ञा निर्वृत्तियाँ होती है । 'कहविहाणं भंते । लेस्सानिव्वन्ती पण्णत्ता' हे भदन्त लेइयानिर्वृत्ति कितने प्रकार की होती हैं ? उत्तर में प्रभु कहते हैं - 'गोमा ! हे गौतम! 'छन्विहा०' लेइयानिवृत्ति ६ प्रकार की
કંહેવામાં આવી છે? તેના ઉત્તરમાં પ્રભુ કહે છે કે-હે ગૌતમ સ'જ્ઞાનિવૃત્તિ 'चउत्रिहा पण्णत्ता' यार अारती उडेवासां गावी हे 'तंजहा - आहारखन्नानिव्वत्तो०' ते त्या अभावे छे. आहार संज्ञा निवृत्ति, भयस ज्ञानिवृत्ति મૈથુન સંજ્ઞા નિવૃત્ત, અને પરિગ્રહ સ'જ્ઞા નિર્દેત્તિ આ રીતે સૌંજ્ઞા નિવૃત્તિ यार प्रहारनी अडी छे, 'एवं जाव वैमाणियाणं' नारोथी मारलीने वैभानिही સુધીના ચેાવીસ દડકવર્તી જીવેને આ ચાર પ્રકારની સજ્ઞા નિવૃત્તિયેા હોય छे. 'कइविहा of भते ! लेस्सा निव्वत्ती पण्णत्ता' हे भगवन् सेश्यानिवृत्ति ईटसा अङ्गारनी होय छे ? तेना उत्तरसां अनु छे- 'गोयमा ! हे गौतम!