________________
__भगवतीसूत्र पूर्ववद् वाच्यानि 'सेसं तं चेव' शेपं तदेव असुरकुमारसूत्रोक्तमेव 'जाव अणु. तरविमाणा' यावदनुत्तरविभानानि अनुत्तरविमानपर्यन्तमेव व्यवस्थाऽवगन्तव्येति 'नवरं जाणेयन्या जत्थ जावइया भवणा विमाणा वा' नवरं ज्ञातव्यानि अन्यशास्त्रतो विज्ञेयानि यत्र यावन्ति भवनानि विमानानि वा तानि तथा च द्वात्रिंशल्लक्षानि विमानानि प्रथमे सौधर्म १ । अष्टाविंशवि लक्षानि द्वितीये ईशाने २। द्वादशलक्षानि तृतीये सनत्कुमारे ३ । अष्टी लक्षाणि चतुर्थे माहेन्द्रे ४। चतुर्लक्षाणि पश्चमे ब्रह्मलोके ५। पश्चाशत् सहस्राणि पष्ठे लान्तके ६ । चत्वारिं'सेख त चेव' इस प्रकार अस्तुरखुमार सूत्र में कहे अनुसार ही ये सब सौधर्मकल्प के ३२ लाख विमानावाल है ऐसा जानना चाहिये। तथा इसी प्रकार की व्यवस्था यावत् अनुत्तर विमानपर्यन्त जान लेनी चाहिये, परन्तु इस व्यवस्था में यदि कोई अन्तर है तो वह जहां जितने भवन और विमान कहे गये हैं वहां उतने भवन और विमानों के कहने का है। यही बात नवरं जाणेघवा जत्थ जावया भवणा विमानावा' इस सूत्र पाठ द्वारा यहां समझाई गई है। किस कल्प में कितने विमा नावासहैं? यह विषय अन्यशास्त्रले यहां प्रकट किया जाता है प्रथम सौधर्मकल्प में ३२ लाख विमानावास हैं २८ लाख विमानावास द्वितीय ईशानकल्प में हैं १२ लाख विमानावास तीसरे सनत्कुमार कल्प में है ८ लाख विमानावास चौथे माहेन्द्रकल में हैं ४ लाख विमानावास 'श्लग' यिs! जे त्यादि पूति मा विशेष छ. 'सेसं तं चेव' આ રીતે અસુરકુમાર સૂત્રમાં કહ્યા પ્રમાણે આ બધા સૌધર્મક૯૫ના ૩૨ બત્રીસ લાખ વિમાનાવાસે છે. તેમ સમજવું. અને એ જ પ્રમાણેનું કથન થાવત્ અનુત્તર વિમાન સુધી સમજવું. પરંતુ આ કથનમાં જે કોઈ અંતર હોય તે તે જયાં જેટલા ભવને અને વિમાને કહ્યા છે. ત્યાં તેટલા જ सपने मन विमानानी सध्या ४वी. 'नवरं जाणेयव्वा जत्थ जावइया भवणा विमाणा वा मे सूत्रपा १ मडियां समनछे ४या ८५मा કેટલા વિમાને છે? આ વિષયમાં અન્ય શાસ્ત્રમાંથી અહિયાં બતાવવામાં भाव छ. २ नये प्रभारी छे.
પહેલા સૌધર્મ ક૫માં ૩૨ બત્રીસ લાખ વિમાનાવાસે છે. બીજા ઈશાન ક૫માં ૨૮ અઠયાવીસ લાખ વિમાનાવાસે છે. ત્રીજા સનસ્કુમાર કલપમાં ૧૨ બાર લાખ વિમાનાવાસે છે. ચેથા મહેન્દ્ર કલ્પમાં ૮ આઠ લાખ વિમાનાવાસે છે. પાંચમાં બ્રહ્મલોક ઠ૯૫માં ૪ ચાર લાખ વિમાનાવાસ છે. છ લાન્તક