________________
४०२
भगवतीचे द्वीपसमुद्रविषये यद् देवानुप्रियेण कथितं तत् एवमेव सवर्था सत्यमेव, इति कययित्वा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ।।सू० १॥ ॥ इति श्री विश्वविख्यात-जगदल्लम-प्रसिद्धवाचक-पञ्चदशमापाकलिपललितकलापालापकाविशुद्धगधपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर -पूज्यश्री घासीलालप्रतिविरचिता श्री भगवतीमूत्रस्य" अमेयचन्द्रिकापायां व्याख्यामे कोनविंशतितमशतके
पष्ठोद्देशका समाप्तः॥१९-६॥ गौतम ने प्रभु से ऐसा कहा किहे भदन्त ! आप देवानुप्रियने द्वीपसमुद्रों के विषय में जो ऐसा कहा है वह सर्वथा सत्य ही है २ इस प्रकार कहकर वे गौतम भगवान् को वन्दना नमस्कार कर संयम एवं तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये सू०१॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवतीम्सूत्र" की प्रमेयचन्द्रिका व्याख्यांके उन्नीसवें शतकका
॥छठा उद्देशा समाप्त १९-६ ॥ 'सेवं भंते ! सेवं भंते ! ति' मन्तमा गौतमस्वामी प्रसुन ४ હે ભગવન આ૫ દેવાધિ દ્વીપસમુદ્રોના વિષયમાં જે વર્ણન કર્યું છે. તે સર્વથા સ ય છે. આપનું કથન યથાર્થ છે. આ પ્રમાણે કહીને તે ગૌતમ સ્વામી ભગવાનને વંદના નમસ્કાર કરીને તપ અને સંયમથી પિતાના આત્માને ભાવિત કરતા થકા પિતાને સ્થાને બિરાજમાન થયા. એ સૂ ૧છે જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના ઓગણીસમા શતકને છઠ્ઠો ઉદ્દેશક સમાસા૧૯-૬