________________
मैन्द्रका टीका शं०१९ उ०४ सू०१ नारकादिनां महावेदनावत्यनि०
३७३
निर्जराया अल्पत्वादिति पञ्चमो भङ्गः ५ । 'सिय भंते ! नेरइया महासवा अप्प - किरिया महावेयणा अप्पनिज्जरा' स्युर्भदन्त ! नैरयिका महास्रवा अल्पक्रिया महावेदना अल्पनिर्जराश्च ? इति प्रश्न, भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'जो इट्टे समट्टे' नायमर्थः समर्थः अयं पष्ठो भङ्गो न नारकजीवानां भवति तेषां क्रियाया बहुत्वादिति षष्ठो भङ्गः ६ । 'सिय भंते !' स्युर्भदन्त ! 'मेरइया महासवा अपकिरिया अष्पवेयणा महानिज्जरा' 'नैरयिका महास्रवा अल्पक्रिया अल्पवेदना महानिर्जराः भवन्ति किमिति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम! 'णो इणट्ठे समट्ठे' नायमर्थः समर्थः, अयं सप्तम भङ्गोऽपि नाभिमतो नारकाणां क्रिया वेदनयोर्महत्त्वादिति सप्तमो भङ्गः ७ ।
+
"
क्योंकि नारकों में इस भंग गत जो 'महानिर्जरा' विशेषण है वह घटित नहीं होता है कारण कि वे महानिर्जरावाले न होकर अल्पनिर्जरावाले ही होते हैं । इसी प्रकार से नारको में ऐसा जो यह छट्टा भंग है वह भी घटित नहीं होता है वह छठा अंग ऐसा है कि- 'नारक महास्रववाले महावेदनावाले और अल्पनिर्जराचाले होते हुए भी क्या अल्पक्रियावाले होते - हैं ?' नहीं घटित होनेका कारण ऐसा है कि नारक महाक्रियावाले ही 'होते हैं अतः अल्पक्रियावत्व का इनमें अभाव हैं 'नेरइया महासवा अप्पकिरिया अपवेषणा महानिज्जरा' हे भदन्त नैरयिक महास्रववाले, * अपक्रियावाले अल्पवेदनावाले और महानिर्जरावाले होते हैं क्या' प्रभु इसके उत्तर में कहते हैं-'गोयमा' हे गौतम! 'णो हण्डे समट्टे' यह
1
નથી. કેમ કે નારકામાં આ ભગમાં કહેલ જે મહાનિર્જરાવાળું વિશેષણ છે, તે તેઓમાં ઘટતું નથી. કારણ કે તેએ મહાનિર્જાવાળા હાતા નથી પણ અલપનિજ રાવાળા જ હાય છે.
એજ રીતે નારકામાં નીચે પ્રમાણેના છઠ્ઠો ભંગ પણ ઘટતા નથી. તે છટ્ઠો ભંગ આ પ્રમાણે છે.—નારકા મહાઆસ્રવવાળા, મહાવેદનાવાળા, અને અપનિર્જરાવાળા થઈને અપક્રિયાવાળા હાય છે ? આ છઠ્ઠો ભંગ તેમાં ઘટતા ન હવાનુ કારણ એ છે કે-નારા મહાક્રિયાવાળા જ હાય છે ? તેથી તેઓમાં અપક્રિયાપણાના અભાવ છે.
હવે ગૌતમ સ્વામી સાતમાં ભંગ વિષે પૂછતાં પ્રભુને એવુ' કહે છે કે - 'नेरइया महासवा अपकिरिया अन्पवेयणा महानिज्जरा' हे भगवन् नैरथि। મહાચ્યાસવવાળા, અપક્રિયાવાળા અલ્પવેદનાવાળા અને મહાનિર્જરાવાળા होय छे? तेना उत्तरमां अलु उडे छे - 'गोयमा !' हे गौतम!