________________
haar टीका श०१९ ३०५ ०१ नारकादीनां चरम- परमवत्वनि०
૨
परमायुष्कनारका पेक्षया चरमा नारकाः अल्पकर्मतरादिविशेषयुक्ता भवन्ति येषां arrar aedi स्थितिर्नरकावासे भवति ते इतरेभ्यो महाकर्मतरादयोऽशुभकर्मापेक्षया भवन्ति येषां तु असा स्थितिस्ते इतरेभ्योऽल्पकर्मतरादिविशेषणयुक्ता भवन्तीति परमार्थ इति ।
- अथ देवविषये महाकर्मतराद्यल्पकर्मतरादिकं दर्शयितुमाह- 'अस्थि' इत्यादि । 'अस्थि णं भंते' सन्ति खलु भदन्त ! 'चरमा वि असुंरकुमारा परमा चि असुरकुमारा' चरमा अपि असुरकुमाराः परमा अपि असुरकुमाराः अल्पस्थितिकाः परमस्थितिकाः 'असुरकुमाराः भवन्ति किमिति प्रश्नाशय, भगवानाह - ' एवं चैवं ' इतिं 'एवं चैव पूर्वोक्तप्रकारेणैवाऽस्ति पूर्वापेक्षया असुरकुमाराणां वैकक्षण्यं दर्श तुमाह- 'नवरं इत्यादि । 'नवर" नवरम् - अयं विशेष: 'विवरीयं भाणियन्त्र' नारकों की अपेक्षा अल्पकर्मतरादि विशेषणोंवाले होते हैं जिन नार कियों की नरकावास में महती स्थिति होती हैं वे नारक इतर नारक से अपने अशुभ कर्मों की अपेक्षा महांकर्मतरादि विशेषणो से युक्त होते हैं और जिन नारकों की स्थिति अल्प होती है वे इतर नारकों से अल्पकर्मतरादि विशेषणोंवाले होते हैं ऐसा तात्पर्यार्थ है ।
अब गौतम प्रभु से ऐसा पूछते हैं- 'अस्थि णं अंते ! चरमा वि असुरकुमारा, परमा चि असुरकुमारा' हे भदन्त ! जो असुरकुमारदेव है वे' क्या चरम भी होते हैं ? और परम भी होते हैं ? अर्थात् असुरकु मारदेव अस्पस्थितिवाले और परंमस्थितिवाले भी होते हैं क्या ? इसके उत्तर में प्रभु कहते हैं- 'एवं चेव' हे गौतम! इस विषय का कथन पूर्वोक्त जैसा ही है 'नवरं' परन्तु पूर्व की अपेक्षा जो असुरकुमारों में विलक्ष
·
અપેક્ષાએ અલ્પકમ તર વિગેરે વિશેષણાવાળા હોય છે. જે નારકીયાની સ્થિતિ નરકાવાસમાં વધારે હાય છે, તે નારકેા ખીજા નારઙાથી પાતાના 'અશુભ ક્રર્માંની અપેક્ષાએ મહાક્રમતર વિગેરે વિશેષણાવાળા હાય છે. અને જે નારકાની સ્થિતિ નરકાવાસમાં અલ્પ હાય છે તે બીજા નારકાથી અલ્પ ક્રમ 'તર વિગેરે વિશેષ@ાવાળા હોય છે. એપ્રમાણે આ કથનનું તાત્પ છે.
1
हवे गौतम स्वाभी अलुने मे पूछे छे है - ' अस्थि णं भते ! चरमा वि असुरकुमारा, परमावि असुरकुमारा' हे भगवन् ने शासुरकुमार छेत्र छे, तेथे શુ ચરમ અને પરમ એ બન્ને પ્રકારવાળા હોય છે? અર્થાત્ અસુરકુમાર દેવ અપસ્થિતિવાળા અને દીઘ સ્થિતિવાળા પણ હાય છે. આ પ્રશ્નના उत्तरभां अलु छे ! - ' एवं चेव' हे गीतभ या विषयभां पूर्वेत अथन પ્રમાણે જ કથન સમજવું. પરતુ અસુરકુમારામાં પૂર્વની અપેક્ષાથી જે