________________
ક્
भगवती सूत्रे
अथ षष्ठोदेशकः मारभ्यते ॥
पञ्चमोदेश के वेदनाः कथिताः ताश्च द्वीपादिष्वेव भवन्तीति द्वीपादयः पष्ठोदेशके कथ्यन्ते, इत्येवं संबन्धेनायातस्य पष्ठोद्देशकस्येदमादिमं सूत्रम् - 'क भंते' इत्यादि ।
मूलम् - कहि णं भंते! दीवसमुद्दा केवइया णं भंते! दीवसमुद्दा किं संठिया णं भंते! दीवसमुद्दा एवं जहा जीवाभिगमे दीवसमुद्देसो सो चेवेह वि जोइसियमंडियउद्देसगवज्जो भाणियन्त्र जाव परिणामो जीव उववाओ जाव अनंतखुत्तो । सेवं भंते! सेवं भंते! ति ॥सू० १ ॥
छाया--कुत्र खलु भदन्त ! द्वीपसमुद्राः कियन्तः खलु भदन्त ! द्वीपसमुद्राः, किं संस्थिताः खलु भदन्त ! द्वीपसमुद्राः एवं यथा जीवाभिगमे द्वीपसमुद्रोद्देशः स एव इहापि ज्योतिष्कमण्डित उद्देशकवर्जितो भणितव्यो यावत् परिणामः जीवोपगतः यावदनन्तकृत्वः तदेवं भदन्त । तदेवं भदन्त । इति |सू० १ ॥
टीका -- 'कहि णं भंते ! दीवसमुद्दा' कुत्र खलु भदन्त । द्वीपसमुद्राः हे भदन्त ! द्वीपाथ तथा समुद्राश्र का कस्मिन् स्थानविशेषे विद्यते इत्यर्थः । छट्ठे उद्देशे का प्रारंभ
पंचम उद्देशे में वेदना के विषय में कहा गया है यह वेदना द्वीपादिकवर्ती जीवों में ही होती है अतः वेदना के सम्बन्ध को लेकर द्वीपा - दिकों का निरूपण इस छठे उद्देशे में किया जावेगा इसी सम्बन्ध से इस छठे उद्देशे का निरूपण किया जा रहा है
'कहि णं तें दीवसमुद्दा' इत्यादि । टीकार्थ- - इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा हैं कि हे भदन्त ! 'कहिणं भंते ! दीवसमुद्दा०' द्वीप और समुद्र कहां पर किस स्थानविशेष
છઠ્ઠા ઉદ્દેશાના પ્રારંભ
પાંચમા ઉદ્દેશામાં વેદનાના સંબધમાં કહેવામાં આવ્યું છે. આ વેદના દ્વીપ વિગેરેમાં નિવાસ કરનારા જીવેાને જ ડાય છે. તેથી વેદનાના સમધને લઈ ને આ છઠ્ઠા ઉદ્દેશામાં દ્વીપાદિકનું નિરૂપણ કરવામાં આવશે. એજ સબ ધથી था छुट्टी उद्देशाना आरल श्वामां आवे छे- 'कहि णं भंते । दीवसमुद्दा' इत्यादि अर्थ- — સૂત્ર દ્વારા ગૌતમ સ્વામીએ પ્રભુને એવું પૂછ્યું છે કેभगवन् 'कहिणं भंते! दीवसमुद्दा०' द्वीप भने समुद्र यां याच्या हे ? अर्थात्