________________
प्रमेयचन्द्रिका टीका श०१९ उ०५०१ नारकादीनां चरम-परमवत्वनि० ३८७ आमन्त्रण स्वीकारार्थकं तथा च भवन्त्येव इत्थम् , तदेव दर्शयति-'चरमेहितो नेरइएहितो परमा जाव महावेयणतराए चेव चरमेभ्यो नैरपिकेभ्यः परमा यावत् महावेदनतरा एव अत्र यावत्पदेन 'नेरइया महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए. चेच' इत्यन्तस्य प्रकरणस्य संग्रहो भवति तथा च चरमायुष्कनारकापेक्षया परमायुकनारका महाकर्मतरादि विशेषणयुक्ता भवन्त्येव इत्यर्थः । 'परमेहितो वा नेरइएहिंतो चरमा नेरइया जाव अपवेयणतराए चेव परमेभ्यो वा नैरयिकेभ्यो यावत् अल्पवेदनतराश्चैव, अत्रापि यावत्पदेन 'अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव' इत्यन्तविशेषणानां ग्रहणं भवति तथा च परमायुष्कनारकापेक्षया अल्पायुष्का नारका अल्पकर्मतरादिविशेषयुक्ता भवन्त्येवेति भावार्थः । ‘से केणटेणं भंते !' तत् केनार्थेन भदन्त ! 'एवं बुचड़ गौतम चरम नैरयिक और परम नैरयिक ऐसे ही होते हैं अर्थात् जो परम नैरयिक है वे चरमनैरयिकों की अपेक्षा यावत् महावेदनावाले होते हैं यहां यावत्पद ले 'नेरच्या महासवतराए चेव, महाकम्मतराए चेव, महाकिरियतराए चेव' यहां तक के प्रकरण का ग्रहण हुआ है। तथा च-चरमायुकनारकों की अपेक्षा परमायुषकनारक महाकर्मतरादि विशेषणोवाले होते हैं और जो परमायुष्क नारक हैं उनकी. अपेक्षा चरमायुकनारक यावत् अल्पवेदनतरवाले होते हैं। यहां पर भी यावस्पद से 'अल्पकम्मतराए चेव अप्पशिरियतराए चेव, अंपासर्वतराए चेव' इन विशेषणों का ग्रहण हुआ है तथा च परमायुर्षकनारकों की अपेक्षा अल्पायुष्क नारक अल्पकर्मतरादि विशेषणोंवाले होते हैं। चरमेहितो.' है। गौतम ! २२म नैयि में प्रभारी डायं छ. यात પરમ નિરયિક છે, તેઓ ચરમ નરયિકની અપેક્ષાએ યાવતું મહાદનાવાળી हाय छे. माडियां यावत्५४थी 'नेरइया महासवतराए चेव महाकम्मतराए . चेव महाकिरियतराए चेय' महि सुधारा पा अयु ४२राय छे. तर म मा પ્રમાણે છે. ચરમ-અલ્પ આયુવાળા નારકોની અપેક્ષાએ પરમ-દીર્ઘ આયુષ્યવાળા નારકે મહાકર્મતર વિગેરે વિશેષણવાળા હોય છે અને જે પરમ લાંબી આયુષ્યવાળા નારકે છે, તેની અપેક્ષાએ ચરમ આયુવાળા નારકો ચાવત मरवहनावार डाय छे.मडियां यावत् पहथी 'अप्पकम्मतराए चेष अप्पकिरियतराए चेव अप्पासवतराए चेव' मा विशेषणे! ख ४२राया छे. ते मय આ પ્રમાણે છે. પરમ-દીર્ઘ આયુષ્યવાળા નારકેની અપેક્ષાએ ચરમ-અલ્પ આયુવાળા નારકે અ૫ કર્મતર અલ્પક્રિયા અને અલ્પ આસવતર હોય છે,