________________
प्रमेयचन्द्रिकाटीका श०१९ उ०५ सू०१ नारकादीनां चरम-परमवत्वनि० ३८५, वेदनतराश्चैव, परमेभ्यो वा नैरयिकेभ्यश्चरमा नैरयिका यावदल्पवेदनतराश्चैवा। तत्केनार्थेन भदन्त ! एवमुच्यते यावदल्पवेदनतराश्चैव ? गौतम ! स्थिति प्रतीत्या तत् तेनार्थेन गौतम ! एवमुच्यते यावत् अल्पवेदनतराश्चैव । सन्ति खलु भदन्त ! चरमा अपि असुरकुमाराः परमाअपि असुरकुमाराः एवमेव नवरं विपरीत'भणितव्यम् , परमा अल्पकर्मतराः चरमा महाकर्मतरा, शेषं तदेव यावत् स्तनितः कुमारास्तावदेवमेव पृथिवीकायिका यावन्मनुष्याः एते यथा नैरयिका वानव्यन्तरज्योतिष्कवैमानिकाः यथा असुग्कुमाराः ॥५० १॥ ।। ...
टीका-'अस्थि मंते !' सन्ति खलु भदन्त ! 'चरिमा वि नेरइया' चरमा अपि नैरयिकाः तत्र चरमत्वम् अल्पस्थितिफत्वं तथा च चरमा अल्पंस्थितय इत्यर्थः 'परमा वि नेरइया' परमाः-महास्थित्योऽपि नेरयिकाः ? हे भदन्त! इमे नारका अल्पस्थितिमन्तोऽपि महास्थितिमन्तोऽपि भवन्ति किमिति पश्ना,
पांचवें उद्देशे का प्रारम्भ- ।। चतुर्थ उद्देशे में नारक आदिकों का निरूपण किया गया है इस प्रारंभ किये जा रहे पांचवें उच्शे में भी प्रकारोन्तर ले उन्हीं नारकादिकों का निरूपण किया जायगा अतः इसी संबंध को लेकर इस पांचवें उद्देशे का प्रारभ सूत्रकार ने किया है। __अस्थि णं भंते ! चरिमा वि नेरइया परमा वि नेरच्या इत्यादि।
टीकार्थ-इस सूत्र बारा गौतम ने प्रक्षु से ऐला पूछा है-'अस्थि णं भंते ! चरिमा वि नेरथा परमा वि नेरक्या' हे भदन्त ! नैरयिक क्या चरम भी और परम भी होते हैं ? इस प्रश्न का तात्पर्य ऐसा हैं कि नैरयिक चरम अल्प आयुवाले भी होते हैं क्या?'और परम लम्बी
पायमा देशानो मा - . ચોથા ઉદેશામાં નારક વિગેરેનું નિરૂપણ કરવામાં આવ્યું છે અને આ પ્રારંભ કરવામાં આવતા પાંચમા ઉદ્દેશામાં પણ પ્રકારાન્તરથી તે નારકાદીનું જ નિરૂપણ કરવામાં આવશે તે સંબંધને લઈને સૂત્રકાર આ પાંચમા ઉદેશાનેप्रा ४२ छ. तुं पडे सूत्र मा प्रभारी छ.- , , .
'अस्थि ण मते चरिमा वि नेरइया परमावि नेरइया' त्यादि. ३०.१. ( . .
ટીકાઈગૌતમ સ્વામી પ્રભુને નારકેનું ચરમપણું જાણવાની ઈચ્છાથી; मे पूछे छे ४-'अस्थि ण भो! चरिमा वि नेरइया परमा वि नेरइया है ભગવદ્ નૈરયિક ચરમ અને પરમ પણ હોય છે? આ પ્રેગ્નનું તાત્પર્ય એ છે કે-નરયિક ચરમ અલ્પ આયુવાળા પણ હોય છે, અને પરમ એટલે કે દી