________________
प्रमेयचन्द्रिका टीका श०१९ उ०४ सू०१ नारकादिनां महावेदनावत्वनि० ३७५ 'महासवा महाकिरिया महावेयणा अप्पनिज्जरा' महास्रवाः महाक्रिया महावेदना अल्पनिर्जराः इति प्रश्ना, भगवानाह-हता' इत्यादि । 'हंता सिय' हन्त स्युनारका महालवा महाक्रिया महावेदना अल्पनिर्जराः अयं च द्वितीयो भङ्गो नारकाशा भवतीति भगवता अनुमोदितः इति द्वितीयो भङ्गः २। अन्ये पञ्चदशभङ्गा निषिद्धार तत्र प्रथमो भङ्गः पूर्व प्रदर्शितः, अथ तृतीयादारभ्य शेषचतुर्दशमङ्गानाइ-'सिय भंते' स्याद् भदन्त ! 'नेरइया महासवा महाकिरिया अप्पवेयणा महानिज्जरा' नैरयिका महासवा महाक्रिया अल्पवेदना महानिर्जरा ? इति प्रश्ना, भगवानाइ'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो इणढे समढे' नायमर्थः समर्थः, महावेयणा अप्पनिज्जरा' दिलीय भङ्ग है इसमें गौतम ने प्रभु से ऐसा पूछा है कि हे भदन्त । नैरयिक जीव महानववाले महाक्रियावाले महावेदना वाले और अल्पनिर्जरापाले होते हैं ? उत्तर में प्रभु ने कहा है। 'हंता गोयमा०' हां गौतम ! नारक महानववाले, महाक्रियावाले, महावेदनावाले और अल्पनिर्जरावाले होते हैं । यही द्वितीय भङ्ग नारकों में होता है ऐसी ही अनुमोदना भगवान् ने की है शेष १५ भङ्ग नारकों में निषिद्ध कहे गये हैं । प्रथम तो पहिले प्रकट ही किया जा चुका है अब यहां से तृतीय भङ्ग से लगाकार शेष १४ भंग प्रकट किये जाते हैं--- तृतीय भंग इस प्रकार से है-'नेरझ्या महासवा, महाकिरिया, अप्पवेयणा महानिज्जरा' इसमें गौतम ने ऐसा पूछा है कि हे भदन्त ! नारक महास्रववाले, महाक्रियावाले महानिर्जरावाले होते हुए भी क्या अल्पवेदनावाले होते हैं ? इस के उत्तर में प्रभु कहते हैं-'गोयमा ! णो इणद्वे महाकिरिया महावेयणा अप्पनिजरा' तम गौतम स्वामी प्रभुने मे પૂછયું છે કે-હે ભગવદ્ નારકીય જી મહા આસવવાળા, મહાદતાવાળા મહાદિયાવાળા અને અ૫ નિર્જરાવાળા હોય છે? આ પ્રશ્નના ઉત્તરમાં प्रल छ -'हंता गोयमा !' गौतम ! ना२। म मासाणा, महाવેદનાવાળા અને અલ્પનિર્જરાવાળા હોય છે. આ બીજો ભંગ જ નારકમાં હોય છે. એવી જ અનુમોદના ભગવાને કરી છે. બાકીના પંદર ભાગને નારમાં નિષેધ કરેલ છે. તે પંદર ભાગે પૈકી પહેલે ભંગ તે પહેલા આ સત્રના આરંભમાં જ કહ્યો છેહવે ત્રીજા ભંગથી બાકીના ૧૪ ભાગો પ્રગટ કરવામાં भाव छ. श्री R1 मा प्रभाए छ.-'नेरइया महासवा, महाकिरिया, अप्प. वेयणा, महानिज्जरा,' मा alon win समयमा गौतमस्यामा पुण्यं છે કે-હે ભગવન નારકે મહા આસવવાળા, મહાદિયાવાળા, અને મહા તિરાવાળા થઈને અલ્પવેદનાવાળા હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે