________________
प्रमेयचन्द्रिका टीका श०१९ उ०४ सू०१ नारकादिनां महावेदनावत्वनि० ३७५ भंते ! नेरइया' स्युभदन्त ! नैरेयिकाः 'अप्पासवा महाकिरियां महावेयणा अप्पनिज्जरा' अल्पासवा महाक्रिया महावेदना अल्पनिर्जराश्च किम् ? इति प्रश्न:, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो इणढे समढे' नायमर्थः समय:, अयं दशमभङ्गात्मक पक्षोऽपि नारकजीवविपये न घटते तेषामानव बहुवादिति दशमो भङ्गः १० । 'सिय मंते ! नेरइया' स्युभदन्त ! नैरयिकाः 'अप्पासवा महाकिरिया अप्पवेयणा महानिज्जरा' अल्पासवा महाक्रिया अल्पवेदना महानिर्जराः किम् ? इति प्रश्नः, भगवानाइ-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो इणढे समढे नायमर्थः समर्थ, अयमेकादशमङ्गात्मकः पक्षो नारकविषये न घटते तेषापासवधेदनयोबहुत्वादिति, उत्तरमित्येकादशो भगः ११ । 'सिय भंते ! नेरइया' स्यभदन्त ! नैरयिकाः 'अप्पासवा महाकिरिया अपवेयणा अप्पनिजरा' अल्पास्त्रका महाक्रिया अल्पवेदना अल्पनिर्जरा अल्पनि डरावन्तः किम् ? इति प्रश्ना, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो इगट्टे समढे' नायमर्थः समर्थः, अयं द्वादशभङ्गात्मक पक्षो नारकविषये न घटते नारकाणामासबवेदनयोबहुत्वादिति द्वादशो भगः १२ । 'सिय
'सिय भंते ! नेरच्या अप्पासवा महाकिरिया महावेयणा अप्पनिजरा' ऐसा यह जो दशवां भंग है वह भी नारकों में इसलिये घटता नहीं है कि उनमें आस्रव की अल्पता न होकर प्रत्युत्त महत्ता ही रहती है
सिय भंते ! नेरइया अप्पासवा महाकिरिया अप्पयणा महा निज्जरा' ऐसा जो यह ११ वा अंग है वह भी नारकों में इसलिये घटित नहीं होता है कि नारकों में आस्रव और वेदना अल्पमात्रा में नहीं होती है । किन्तु आस्रव भी बहुत अधिक मात्रा में होती है और वेदना भी बहुत अधिक मात्रा में होती है, 'सिय मते ! नेरच्या अप्पासवा महकिरिया अप्पवेषणा अप्पनिज्जरा' ऐसा जो यह १२ वां भंग है वह भी नारकों में घटित नहीं होता है क्योंकि उनमें अल्प आस्रव होने का एवं अल्पवेदना होने को अभाव रहता है।
'सिय भंसे| अप्पासवा महाकिरिया महावयणा अप्पनिज्जरा' मा प्रभा છે જે દસમો ભંગ છે, તે પણ નારકે માં ઘટતું નથી. કારણ કે તેમાં मासा खातुनथी. ५२'तुतन्या महामानहाय छे. 'सिय भंते ! नेरइया अप्पासवा महाकिरिया अप्पवेयणा महानिज्जरा' मा शतने ११ અગીયારમો ભંગ પણ નારકમાં ઘટતું નથી, કારણ કે નારકમાં આસવ અને વેદના અલ્પ માત્રામાં હોતા નથી પરંતુ તેઓમાં આસ્રવ ઘણી અધિક માત્રામાં હોય છે અને વેદના પણ ઘણું અધિક માત્રામાં હોય છે.
"सिय भते । मेरहया अप्पासो महाकिरिया अप्पवेयणा अप्पनिज्जरा'