________________
प्रमेयचन्द्रिका टीका श०१९ उ०३सू०४ पृथ्वीकायिकानामवाहनाप्रमाणनि० ३६५ विहरति हे भदन्त ! यदाऽप्कायिको जोवः संघृष्यते तदा तस्य कीदृशं दुःख जायते ? इति प्रश्ना, भगवानाह-गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'जहा पुढवीकाइए एव चेव' यथा पृथिवीकायिक एवमेवाऽप्कायिकोऽपि यथा संघृष्यमाणस्य पृथिवीकायिकजीवस्य दुःखं प्रदर्शितं दुर्वलद्धताडनदृष्टान्तेन तथैवाकायिकजीवस्यापि भवतीत्यवगन्तव्यम् ‘एवं तेउकाइएवि' एवं तेजःकायिकोऽपि संघृष्यमाणो दुःखमनुभवतीति एवं वाउकाइए वि' एवं वायुकायिकोऽपि संघृष्यमाणो वेदनाम् अनुभवति पृथिवीकायिकजीवनदेवेति एवं वणस्सइकाइए विजाव विहरई' एवं वनस्पतिकायिकोऽपि यावत् विहरति तथा च यथा संघृष्यमाणस्य पृथिवीकायिकजीवस्य दुखं जायते तादृशं च दुःखमनुभवन् पृथिवीकायिको विहरति अवस्थितो भवति तथैव वनस्पतिकायिकोऽपीविभावः । 'सेवं भंते ! सेवं भंते ! ति तदेवं भदन्त ! तदेवं भदन्त ! इति हे भदन्त ! यत् भवता प्रतिपादित तत् एवमेव इति भदन्त ! जब अपकायिक संघटित होता है तब वह कैसे दुःख का अनुभव करता है ? उत्तर में प्रभु कहते हैं-'गोयमा! जहा पुढवीकाइए.' हे गौतम! संघटित होने पर पृथिवीकायिक जिस प्रकार के दुःख का अनुभव करता है, जो कि दुर्वलवृद्ध के ताडन दृष्टान्त से प्रकट किया गया है उसी प्रकार से अप्कायिक जीव दुःखसे आक्रान्त होनेपर दुःख का अनुभव करता है एवं वाउकाइए वि' इसी प्रकार के दुःखका अनुभव वायुकायिक जीव भी करता है 'एवं वणस्सइकाइए वि' इसी प्रकार से वनस्पतिकायिक जीव भी आक्रान्त होने पर दुःख का अनुभव करता है 'जाव विहरह'यावत् गौतमस्वामी 'सेवं भंते ! २ त्ति आपकी
आउकाइए णं भते ! सन् ज्या३ मयि ७१ मत थाय छ ત્યારે તે કેવા દુઃખને અનુભવ કરે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે 3-'गोयमा जहा पुढवीकाइए०' है गौतम ! धसवामा भावना विविहीन જે પ્રમાણે દુઃખનો અનુભવ થાય છે, કે જે દુર્બળ એવા વૃદ્ધપુરષનાવાડન -મારવાના દષ્ટાંતથી બતાવેલ છે, તે જ રીતે અષ્કાયિક જીવ પણ આક્રાંત थत मन अतुम रे छ. 'एव वाउकाइए वि०' मा शतना
मन मनुभव वायुायि ५५ ४२ छे. एवं वणस्सहकाइए वि जाव विहरई' से शते वनस्पतिथि: २५ मात थाय छ क्यारे गौतम
मना मनुल ४२ छ. _ 'सेवं भंते । सेवं भंते ! त्ति' ३ समपन् मापर्नु भा सघणु थन सपथा સત્ય છે. હે ભગવનું આપનું સર્વ કથન યથાર્થ છે. આ પ્રમાણે કહીને તે