________________
भंगवतीस्त्रे कथयित्वा भगवन्तं वन्दित्वा नमस्यित्वा गौतमः संयमेन तपसा आत्मानं भावयन् विहरतीतिभावः ॥सू०४॥ ॥ इति श्री विश्वविख्यात- जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकमविशुद्धगधपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्य श्री घासीलालप्रतिविरचितायां श्री "भगवतीमूत्रस्य" प्रमेयचन्द्रिका
ख्यायां व्याख्यामेकोनविंशतिशतके
__ तृतीयोद्देशकः समाप्तः ॥१९-३॥ यह कथन सर्वथा सत्य ही है २ इस प्रकार कहकर वे गौतम भगवान्
को वन्दना और नमस्कार कर संयम और तप से आत्मा को भावित ‘करते हुए अपने स्थान पर विराजमान हो गये ।।सू० ४॥
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके उन्नीसवें शतकका
तीसरा उद्देशक समाप्त ॥ १९-३॥ સ્વામી ભગવાનને વંદના અને નમસ્કાર કરીને સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર વિરાજમાન થયા. એ સૂ.૪ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્રની -પ્રમેયચનિદ્રકા વ્યાખ્યાના ઓગણીસમા શતકને ત્રીજે ઉદ્દેશક સમાસ ૧૯–૩