________________
प्रमेन्द्रका टीका श०१९ उ०३ सु०४ पृथ्वीकार्यि कान (मवगाहना प्रमाणनि० ३५६ प्रमाणविषयकः प्रश्नः, भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'से जहानाम९' तथथानामका कश्चित् 'रनो' रातः 'चउरंतचक्कवटिस्स' चातुरन्तचक्रवर्तिनः चतुर्दिगन्ताधिपतेश्चक्रवर्त्तिनः पेषिका वर्णको नाम गन्धद्रव्यचूर्ण विशेषः तस्य पेषणकारिणी दासी भवेदित्यर्थः दास्याः विशेषणानि कथयति - 'तरुणी' इत्यादि । 'तरुणी' तरुणी प्रवर्द्धमानवयाः यस्याः वयः प्रतिदिनं वर्द्धते इत्थंभूताया इत्यर्थः ' वलव' वलवती - शारीरिकसामर्थ्यवती 'जुगवं ' युगवती सुषमहुष्पमादिविशिष्टकालवती 'जुत्राणी' युवति:- युवत्वं प्राप्तेति यावत् 'अपायंका' अल्पातङ्का - अल्पः अविद्यमानः आतङ्को - रोगो यस्याः सा अल्पातङ्का अत्राल्पशब्दः अभात्रवाची तेन नीरोगेत्यर्थः 'वन' वर्णकः वर्णनग्रन्थोऽत्र वाच्यः अत्रास्या वर्णनं कर्त्तव्यमितिभावः कियत्पर्यन्तमेतद्वर्णनं कर्तव्यं तत्राह - ' जाव' इत्यादि । 'जात्र निउणसिप्पोपगया' यावत् निपुणशिल्पोपगता किं तत्रत्यं सर्वमेव वर्णनं कर्त्तव्यं तत्राह - 'नवर' इत्यादि । 'नवरे' अयं विशेषः कहते हैं - 'गोयमा ! से जहानामए रन्नो चउरंतचक्कवहिस्स' हे गौतम! जैसे कोई एक चारों दिशा के अधिपति चक्रवर्ती राजा की वर्णकपे षिका - गन्धद्रव्यचूर्णविशेष को पीसनेवाली दासी हो जो कि - 'तरुणी० ' युवती हो वृद्ध न हो 'बलव' बलिष्ठ हो शारीरिक शक्ति से युक्त हो 'जुगवं ' सुषमदुष्षयादिविशिष्ट काल में उत्पन्न हुई हो 'जुवाणी' जवान हो - उमरलायक हो 'अपायंका' निरोग हो यहाँ अल्पशब्द अभाववा - 'चक है 'वन्नओ' इस दासी के वर्णन करनेवाला पाठ यहां पर कह लेना चाहिये | वर्णन करनेवाला पीठ यहाँ पर कहां तक का ग्रहण करना चाहिये तो इसके लिये कहा गया है- 'जाव निउणसिपोवगया' यावत्
स्वाभीगे ये छे. तेना उत्तरमा अलु हे छे - 'गोयमा ! से जहानामए रन्नो 'चाउरन्नचक्कव ट्टेस्व०' हे गौतम! प्रेम अर्थ मे यारे हिशासना अधि પતિ કુર્તિ રાજાની વધુ કપેષિકા-એટલે કે અન્ય દ્રવ્ય સૂત્રુ વિશેષ ને वाटवावाणी हासी हाय है थे हासी 'तरुणी०' युक्ती होय मर्थात् वृद्ध न होय 'वलबं०' जलवान् होय अर्थात् शारीरिख शक्ति संपन्न होय 'जुगवं ० ' सुषभ दुष्टभाहि विशेषाणां उत्पन्न थयेस होय 'जुवाणी' युवान डाय अर्थात् उभ्भर साय! होय अप्पायंका' निरोगी होय अडियां मदप शब्ड અભાવ વાચક છે. ઇન્નો' દાસીના વર્ણન કરવાવાળા પાઠ અહિયાં કહેવા જોઈએ આ પાઠ અહિયાં કચાં સુધીના ગ્રહણ કરવા જોઈએ તે માટે કહે छे है- 'जाव निउणखिप्पोवगया' यावत् ते नियुष्य शिष्योपगत होय श