________________
३७६
भगवतीसूत्र 'कयरे काए' कतरः काय को जीवनिकायः 'सधमुहुमतराए' सर्वसक्षमतरका, पृथिवीकायिकादारभ्य तेजस्कायिकान्तेषु सर्वतः सूक्ष्मतरकः क इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'तेउक्काए सव्वसुहुमे तेजस्काय: सर्ववक्ष्मः 'तेउक्काइए सबसहुमतराए' तेजस्कायः सर्वसूक्ष्मतरकः पृथिव्यादि तैजसान्तेषु सर्वतः सूक्ष्मतरस्तेजस्काय एवेति ३ । 'एयस्स णं भंते !' एतस्य खलु भदन्त ! 'पुढचीकाइयस्स भाउकाइयस्स' पृथिवीकायिकस्याकायिकस्य अनयोयोमध्ये 'कयरे काए सनमुहुमे कतरः कायः सर्वसुक्ष्मः ‘कयरे काए सबसुहुमतराए' कतरः कायः सर्वसूक्ष्मतरकः पृथिव्यप्कायिकयोमध्ये कतरः कायः सूमा कतरः कायः सर्वतः सूक्ष्मतरक इतिप्रश्नः, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'आउक्काए सबसहुमे' अप्कायः सर्वसूक्ष्मः 'आउकाए सव्वसुहुमतराए' अप्कायः सर्वसूक्ष्मतरकः पृथिव्यष्कायिकयोमध्ये अकाय एव सर्व सूक्ष्मतरफ इतिभावः ४ । तदेवं पञ्चस्थावराणां सूक्ष्मत्वं निरूपितमतः परं तेषामेव बादराणां बादरत्वनिरूपणायाह-'एयस्स णं भंते' इत्यादि।
और तेजस्कायिक इन तीन जीवनिकायों में कौनसा जीवनिकाय सर्वसूक्ष्म और सर्वसूक्ष्मतर है उत्तर में प्रभु ने कहा-'गोयमा ! तेउकाए सव्वसहुमे' हे गौतम! इन तीन जीवनिकायों में तेजस्कोयिक ही सर्वसूक्ष्म और सर्वसूक्ष्मतर है ३ अब गौतम प्रभु से ऐसा पूछते हैं'एयस्स णं भंते ! पुढवीकाइयस्स आउक्काइस्स.' हे भदन्त ! इन पृथिवीकायिक और अपमायिक में कौनसा जीवनिकाय सर्वसूक्ष्म और सर्वसूक्ष्मतर है ? उत्तर में प्रभु कहते हैं-'गोयमा अउक्काए सव्वसु. हुमे' हे गौतम! अकायिक ही इन दोनों में से सर्वसूक्ष्म और सूक्ष्मतर है। इस प्रकार से इन पांच स्थावरों में सूक्ष्मता का निरूपण किया अब इन्हीं के भेद रूप बादरों में पादरता का निरूपण किया કાયિક અને તેજસ્કાયિક આ ત્રણ જવનિકામાં કયા જવનિકાય સવથી सक्षम भने सव सूक्ष्भत२ छ १ तेन उत्तरमा प्रभु ४९ छ है-'गोयमा ! तेसकाए सव्वसुहुमे०' गौतम मा पनियामा यि સર્વ સુક્ષમ અને સૂક્ષ્મતર છે. ૩
व गौतम स्वामी प्रसन मे पूछे छे ,-'एयस्स णं भंते ! पुढवीकाइयस्स आउकाइयस्स०३ मगवन् मा पृथिमाथि भने अयिभा કયા જવનિકાય સર્વથી સૂકમ અને સર્વ સૂક્ષમતર છે? આ પ્રશ્નના ઉત્તરમાં अनु -'गोयमा ! आउक्काए सव्वसुहुमे०' ३ गौतम! माथि આ બન્નેમાં સર્વ સૂક્ષમ છે. અને સૂક્ષમતર છે. આ રીતે આ પાંચ સ્થાવરામાં સક્ષમતાનું નિરૂપણ કર્યું હવે તેના જ ભેદ રૂપ પાદરમાં બાદરપણાનું