________________
F.
प्रमेयचन्द्रिका टीका श०१८ उ०१० सू० ४ द्रव्यधर्मविशेषादिनिरूपणम्--- २४५ इन्द्रिययापनीयं किमिति प्रश्नः, भगवानाह-'इंदिय' इत्यादि । 'इदियजवणिज्ज़े जं मे सोइंदियचविखदियघाणिदियजिभिदियफासिदियाई निरुवहयाई, बसे वति' इन्द्रिययापनीयं यन्मे श्रोत्रेन्द्रियचक्षुरिन्द्रियघाणेन्द्रियजिह्वेन्द्रियस्पर्शनेन्द्रियाणि निरुपहतानि वशे स्वाधिकारे वर्तन्ते 'से तं इंदियजवणिज्जे' तदेतत् इन्द्रिययापनीयम् इन्द्रियवश्यत्वमेव इन्द्रिययापनीयमिति फलितोऽर्थः। 'से कि तं नो इंदियजवणिज्ज' अथ किं तत् नो इन्द्रिययापनीयम्, नो इन्द्रिययापनीयम् । किमिति पश्ना, भगवानाह-'नो इंदियजवणिज्जे नो इन्द्रिययापनीयम् 'जमे
कोहमाणमायालोमा वोच्छिन्ना, यन्मे यस्मात्कारणात् मम क्रोधमानमायाकोमा__ व्युच्छिन्ना:-विनष्टा जाताः 'नो उदीरियंते' उदयभावं न प्राप्नुवन्ति इत्यर्थः,
'से तं नो इंदियजवणिज्जे' एतत्तत् नो इन्द्रिययापनीयम् , क्रोधमानमाया. लोभानाम् आत्यन्तिकविनाशस्यैव नो इन्द्रिययापनीयमिति संज्ञेतिभावः। 'से ते ___ जवणिज्जे' एतत् यत् यापनीयम् प्रकारभेदेन कथितमितिभावः। 'किं ते भंते ! - अव्वावाह' किं ते भदन्त ! अव्यावाधः, हे भदन्त ! तब अव्यावाधोऽयं क इति-णिज्ज' इन्द्रिय यापनीय क्या अर्थात् इन्द्रिय यापनीय का क्या स्वरूप है ? इसके उत्तर में प्रभु कहते हैं-इदिय जवणिज्जं च मे सोइंदियः' हे सामिल! मेरी जो श्रोनेन्द्रियादि पाँच इन्द्रियां हैं जो निरुपहत हैं अपने
२ विषय को पूर्णरूप से अच्छे प्रकार से ग्रहण करने में शक्तिशाली हैं वे । मेरे अधीन हैं यही इन्द्रिय यापनीय है। 'ले किं तं नो इंदियजवणिज्ज ‘नो इन्द्रिय यापनीय का क्या स्वरूप है ? इसके उत्तर में प्रभु कहते हैं
'नो इंदियजवणिज्जे जं मे०' हे सोमिल! क्रोध, मान, माया और लोभ · इन कषायों का सर्वथा क्षय विनाश हो जाना नो इन्द्रिय यापनीय है। । 'आपका अव्याबाध क्या है अर्थात् अन्यायाध का क्या स्वरूप है ?
वणिज' छन्द्रिय यापनीय मे शु छ ? ४न्द्रिय यापनीयनु शु ११३५ छ ?
मा प्रश्न उत्तरमा प्रभु ४ छ ?--'इंदिय जवणिज्जं च मे खोइंदियः 5. હે સોમિલ શ્રોત્ર - ઈદ્રિય, વિગેરે જે પાંચ મારી ઈદ્રિ છે, કે જે
શક્તિશાળી છે. એટલે કે પોતપોતાના • વિષયને, પૂર્ણ રૂપે ગ્રહણ કરવા સમર્થ છે, તેવી તે ઈદ્રિયો મારે અધીન છે. આજ દિય , यापनीय छे. 'से किं तं नो इंदियजवणिज्ज' नाद्रिय यापनीयतुंशु २१३५
ना त्तरमा प्रभु ४३ छे ----'नोइंदियजवणिज्जे जं. मे०. . સૌમિલ ક્રોધ, માન, માયા, અને લેભ એ કષાચાને સર્વથા ક્ષય-વિનાશ થઈ જ તેનું નામ ઈદ્રિય યાપનીય છે. આપને અવ્યાબાધ શું છે? ' અર્થાત્ અવ્યાબાધનું શું સ્વરૂપ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે
भ० ३१