________________
प्रेमेन्द्रका टीका श०१९ ३०३ ०२ जघन्यौत्कृटाव वाहनायाल्पबहुत्वम् ३३९ सूक्ष्मतेजस्कारिकस्य तथैव सूक्ष्माकायिकजीवस्य पर्याप्तकस्य जघन्याऽवगाहना असंख्येयगुणाधिका पूर्वापेक्षया तथा अपर्याप्तस्य पर्याप्तकस्य चोत्कृष्टाऽवगाहा विशेषाधिका भवतीति २१ - २३ । 'एवं मुहुमपुढीकाइयस्स त्रि' एवमेव सूक्ष्मापकायिकवदेव सूक्ष्मपृथिवीकायिकस्य जघन्याऽवगाहना असंख्येयगुणा अपर्याप्तपर्याप्तभेदभिन्नस्य तस्यैवोत्कृष्टाऽवगाहना विशेषाधिकेति २४ - २६ ॥ ' एवं बादरचा कायस्स वि' एवं बाखाधुकायिकस्यापि जघन्याऽवगाहना असंगुणा अपर्याप्तपर्याप्तभेदस्य तस्योत्कृष्टाऽवगाहना विशेषाधिका भवतीतिभावः २७-२९। 'एवं बादरते काइयस्स वि' एवमेत्र बादरवायु कायवदेव बादरतेजस्कायिकस्यापि पर्यावकस्य जघन्याऽवगाहना असंख्येयगुगा अपर्याप्तकपर्याकोत्कृष्टाऽवगाहना विशेषाधिका ज्ञातव्येतिभावः ३०-३२ । एवं वायरआउकाइयस्स वि' एवमेव वादरतेजस्कायिकवदेव वादरापूकायिकजीवस्यापि जघन्योत्कृष्टाऽवगाहना ज्ञातव्येतिभावः ३३ - ३५ । 'एवं वादरपुढवीकाइस वि' एवं वादरपृथिवी कायिकजीवस्यापि जघन्योत्कृष्टाऽवगाहना ज्ञातव्येति ३६-३८ । 'सव्वेसि विविण गमेणं भाणिक' सर्वेषां त्रिविधेन गमेन भणितव्यम्, सर्वेषां वायुकायिकादिजीवानां त्रिमकारेण गमेन अवगाहना वक्तव्येत् । त्रैविध्यमित्थम् - सूक्ष्मवायुकायिकादेर्जघन्याऽवगाहनाऽसंख्यगुणा तथा अपर्याप्त उत्कृष्टत्रगाहना विशेषाधिका तथा पर्याप्तकस्य उत्कृष्टाऽवगाहना विशेषाधिकेति 'बादरनिगोयस्स पज्जतगस्स जहन्निश ओगाहणा असंखेज्जगुणा' बादरनिगोदस्य पर्यापकस्य जघन्यावगाहना असंख्येयगुणा सूक्ष्मवायुकायिकाद्यवगाहनापेक्षया पर्याप्तकस्य वादरनिगोदजीवस्य जघन्याऽवगाना असंख्यगुणात्रिका भवतीति ३९ । 'तस्स चेत्र अपज्जतगस्स उक्कोसिया जैसी यह कही गई है उसी प्रकार की पर्यातक सूक्ष्म अष्कायिक जीव की जघन्य अवगाहना असंख्यातगुणित है तथा अपर्यातक की उत्कृष्ट अवगाहना विशेषाधिक है २१ - २३ इमसे आगेका और सब कथन मूल सूत्रार्थ के जैसा ही है इस प्रकार से यहां तक ४४ स्थानों की अवगा - हना प्रकट की गई है ॥ ०२ ॥
વિ' સૂક્ષ્મ તેજસ્કાયિકની આ અવગાહના જે રીતે કહેવામાં આવી છે, તેજ રીતે પર્યાપ્તક સૂક્ષ્મ અાયિક જીવની જયન્ય અવગાહના અસખ્યાત ગણિ છે તથા અપર્યાપ્તક, પર્યોતકની ઉત્કૃષ્ટ અવગાહના વિશેષાધિક છે. ૨૧-૨૨ માના પછીનું ખીજું સઘળું કથન સૂત્ર પ્રમાણે છે. આ રીતે અહિ સુધી ૪૪ ચુંવાળીસ સ્થાનાની અવગાહના મતાવી છે. ! સૂ. ૨૫