________________
२४७
प्रमेयचन्द्रिका टीका श०१८ उ०१० सु० ४ द्रव्यधर्मविशेपादिनिरूपणम् समणाणं निग्गंथाणं अभक्खेया' ते खलु श्रमणानां निर्ग्रन्थानाम् अभक्ष्याः ते त्रकारका मित्रसरिसवया न साधून भक्ष्या इत्यर्थः ' तत्थ णं जे ते धनसरिसवा ते दुविधा पत्ता' तत्र खल ये ते धान्य सरिसवया धान्यसर्पपकाः ते द्विविधाः - द्विप्रकारकाः मज्ञप्ताः कथिताः "तं जहा सत्थपरिणया य असत्थपरिणयाय' तद्यथा शस्त्रपरिणताच वह्नचादिशस्त्रेण परिणता अचित्तभावं प्रापिता इति शस्त्रपरिणताः, अशस्त्रपरिणताथ वह्नयादिरूपशस्त्रविशेपेण नाचितीभूताः सचित्ता एव, ये शस्त्रपरिणतास्ते अचित्ताः, ये अशस्त्रपरिणतास्ते सचित्ता इत्यर्थः 'तत्थ णं जे ते असत्यपरिणया " तत्र खलु ये ते अशस्त्रपरिणताः बह्रयादिना अचित्ततां न प्रापिताः धान्य सरिसवया धान्यसर्पपकाः 'ते णं समणाणं निग्गंथाणं अभक्खेया" ते खलु श्रमणानां निर्ग्रन्थानाम् अमक्ष्याः " तत्थ णं जे
वया०'
सत्यपरिणया ते दुहिा पन्नत्ता' तत्र खलु ये ते शस्त्रपरिणता वह्नचादिशत्रण जो धूलि में खेले होते हैं वे ऐसे ये ३ प्रकार के मित्र सरिसव श्रमणनिर्ग्रन्थों के द्वारा भक्ष्य नहीं कहे गये हैं, तथा 'तत्थणं जे ते धन्नसरिसतथा जो धान्य सरिसव हैं वे शस्त्रपरिणत और अशस्त्र परिणत के भेद से दो प्रकार के कहे गये हैं जो 'धान्यसरिसव' अग्न्यादि शस्त्र के द्वारा अचित्तभाव को प्राप्त करवाये जाते हैं वे 'धान्य सरिसव' शस्त्रपरिणत हैं और जो वह्नयादिरूप शस्त्र के द्वारा अचित्तभाव को प्राप्त नहीं कराये गये होते हैं वे धान्य सरिसव अशस्त्रपरिणत हैं। इनमें जो शस्त्रपरिणत हैं वे अचित्त और जो अशस्त्र परिणत हैं वे सचित्त होते हैं । इनमें जो 'असत्थपरिणया' अशस्त्र परिणत सचित्त धान्यसरिसव हैं वे 'समणाणं निग्गंधाणं अभक्खेया' श्रमण निर्ग्रन्थो द्वारा अभक्ष्य हैं तथा जो 'सत्यपरिणया० ' शस्त्रपरिणत मित्रो 'सरिसव' पहथी ग्रहथ अश्वामां भावे तो ते श्रभयु निश्रन्थाने लक्ष्य होता नथी. 'तत्थ णं जे ते धन्नसरिसवया०' तेमां ने धान्य सरिसव छे, ते શસ્ત્ર પરિણત અને અશસ્ર પરિણત એ ભેદથી બે પ્રકારના કહેવામાં આવ્યા છે, જે ધાન્ય સરિસવ' અગ્ન્યાદિ શસ્ત્રથી અચિત્તપણાને પ્રાપ્ત કરાવાય છે. તે ધાન્ય સરિસવ ‘શસ્ત્ર પરિણત છે. અને જે અગ્નિ વિગેરે શસ્ત્રથી અચિત્તભાવ પ્રાપ્ત નથી કરાવાયા તે ધાન્યસરિસવ અશસ્ત્ર પરિણત કહેવાય છે. તેમાં
જે શસ્રપરિજીત છે, તે અચિત્ત છે, અને જે અશસ્ત્ર પણિત છે, તે सचित्त होय छे, तेथी ते 'असत्यपरिणया' अशस्त्र परियुत धान्य सरिसव छे, ते 'समणाणं णिग्गंथाण' अभक्खेया' श्रमषु निग्रन्थाने लक्ष्य छे. तथा ? 'सत्थ परिणया?' शस्त्र परिबुत व्यथित धान्य सरिसव छे, ते श्रम
९