________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ सू०१ लेश्यावान् पृथ्वीकायिकादिजीवनि० ३०५ चिजति' ते खलु जीवाः पृथिवीकायिकाः यदाहारपुद्गलजातम् आहरन्ति तव पुद्गलजात चिन्वन्ति संगृह्णन्ति 'जं नो जाव पलिसप्पइ वा' यत् पुद्गलजातं नो चिन्वन्ति तत् पुद्गलजातं न संगृह्णन्ति चीण सत् तत् पुद्गलजातम् अपद्रवति अपयाति मलवत् सारांशश्च शरीरेन्द्रियतया परिणमति अत्र यावत्पदेन "चिज्जति चिन्ने वा से उदाई' इत्यन्तस्य ग्रहणं भवति इति गौतमः पृच्छति 'तेसि णं भंते ! जीवाणं' तेषां खलु भदन्त ! जीवानां पृथिवीकायिकानाम् ‘एवं सन्नाति वा पन्नाति वा मणोइ वा वईइ वा' एवं वक्ष्यमाणप्रकारेण संज्ञा इति वा संज्ञा व्याख्यावहारिकार्थावग्रहरूपा मविरिति प्रवर्तते किम् प्रक्षेति वा प्रज्ञाममार्थविषया मतिरस्ति किम् मन इति वा मनो द्रव्यस्त्रभावकम् वागिति वा दान द्रव्यश्रुतरूपा अस्ति किमिति । संज्ञादेः स्वरूपं दर्शयति 'अम्हे णं' इत्यादि । 'अम्हे णं आहारमाहारेमो' वयं खलु हैं उस ओहारित हुए पुद्गलजात को वे शरीर इन्द्रियाकाररूप से परिणमाते हैं 'जं णो जाव पलिसप्पह वा' तथा जिस पुद्गल जात को वे आहाररूप से ग्रहण नहीं करते है उस पुद्गल जात को वे शरीरइन्द्रियाकाररूप से भी नहीं परिणमाते हैं। आहरित हुए उस पुद्गलजात का असारभाग मल के जैशा नष्ट हो जाता है और सार माग शरीर इन्द्रियाकाररूप से परिणम जाता है यहां यावत्पद से 'चिज्जंति चिन्ने वा से उदाइ' इस पाठ का ग्रहण हुआ है। ___ अब गौतम प्रभु ले ऐसा पूछते हैं-'तेसिणं भंते! जीवाण एवं सन्नाति वा पन्नाति वा मनोइ वा वईइ वा' हे भदन्त ! उन पृथिवीका. यिक जीवों के क्या ऐसी संज्ञा, प्रज्ञा, मन अथवा घाणी होती है ? कि जिससे वे 'अम्हे णं आहारमाहारेमो' हम आहार करते हैं ऐसा विचार છે, તે આહાર રૂપે થયેલ અને તે શરીર ઈદ્રિય રૂપે પરિણાવે छ. 'ज नो जाव पलिसप्पइ वा' तथा रे पुराने मा.२ ३२ तसा है। કરતા નથી. તે પુદ્ગલ જાનને તેઓ શરીર ઈન્દ્રિયાકારથી પણ પરિણમાવતા નથી, અને આહાર રૂપે ગ્રહણ કરેલા તે પુલેને અસાર ભાગ મળની જેમ નાશ પામે છે. અને સાર ભાગ શરીર ઈન્દ્રિયાકાર રૂપે પરિણમી જાય છે. यावत्पथी "चिज्जति चिन्ने वा से उदाइ' 241 48 ह राय छे.
वे गौतम स्वामी प्रभुने ये पूछे छे ?-वेसि णं भते ! जीवाणं एवं सन्नाति वा पन्नाति वा मनाइ वा वईइ वा' 8 ससवन पृथ्वी यिवान मेवी ज्ञा, प्रज्ञा, मन अथवा पाय छे ? नाथा तो 'अम्हेणं आहारमाहारेमो' अमे। माहा२ ४शमे छीमे, मेवा पियार ४शश ? भने
भ० ३९