________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ सू०१ लेश्यावान पृथ्वीकायिकादिजीवनि० ३११ देवेहितो उववज्जति' इत्याधुत्तरम् हे गौतम ! पृथिवीकायिका जीवाः नो नैरयिकेभ्य आगत्य पृथिवीकायि के समुत्पद्यन्ते किन्तु तिर्यग्योनिकेभ्य आगत्योत्पधन्ते मनुष्येभ्य आगत्योत्पद्यन्ते देवेभ्यो वा आगत्य समुत्पद्यन्ते इतिभावः ९। दशमं स्थितिद्वारमाह-सिं गं भंते ! जीवाण' तेषां पृथिवीकायिकानां खल जीवानाम् 'केवइयकालं ठिई पन्नत्ता' कियत्कालं स्थितिः प्रज्ञप्ता हे भदन्त ! पृथिवीकायिकाः जीवाः कियत्कालं पृथिवीकायिके तिष्ठन्तीति प्रश्ना, भगवानाह-'गोयमा' इत्यादि 'गोयमा' हे गौतम । 'जहन्नेणं अंतोमुहुत्त' जघन्येन अन्तर्मुहूर्तम् 'उक्कोसेणं वाधीस वाससहस्साई' उत्कृष्टेन द्वाविंशतिवर्षसहस्राणि पृथिव्यां पृथिवीकायिकजीवानां स्थितिर्भवतीति १० । एकादशं समुद्घातद्वारमाहजीव नैरयिकों में से आकर के उत्पन्न नहीं होते हैं, किन्तु मनुष्यों में से आकरके भी जीव पृथिवीकायिकरूप से उत्पन्न हो जाते हैं, तिर्यश्चगति में से भी आकरके जीव पृथिवीकायिकरूप से उत्पन्न हो जाते हैं और देवों में भी आकर के जीव पृथिवीकायिकरूप से उत्पन्न हो जाते हैं।
स्थितिद्धार--इस १० वें स्थितिद्वार को लेकर गौतम ने प्रभु से ऐसा पूछा है--'तेसि णं भंते ! जीवाणं.' हे भदन्त ! उन पृथिवीकायिक जीवों की जघन्य और उत्कृष्ट स्थिति क्या है ? अर्थात् जीव पृथिवीकायिक अवस्था में अधिक से अधिक और कम से कम कितने समय तक रहता है ? उत्तर में प्रभु कहते हैं-'गोयमा!' हे गौतम ! 'जहन्ने] अंतोमुहत्त०' हे गौतम! जीव पृथिवीकायिक अवस्था में कम से कम एक अन्तर्मुहूर्त तक और अधिक से अधिक २२ हजार वर्ष तक रहता है । રૂપથી જીવ નારર્કિમાંથી આવીને ઉત્પન્ન થતા નથી. પરંતુ મનુષ્યમાથી આવીને પણ જીવ પૃથ્વીકાયિકપણાથી ઉત્પન્ન થાય છે. તિર્યંચગતિમાંથી પણ આવીને જીવ પૃથ્વિકાયિકપણાથી ઉત્પન્ન થઈ જાય છે. અને દેમાંથી આવીને પણ જીવ પૃથ્વીકાયિકપણાથી ઉત્પન્ન થાય છે.
૧૦ સ્થિતિદ્વાર–ખા દસમાં સ્થિતિ દ્વારના સંબંધમાં ભગવાન ગૌતમ प्रभुने मे पूछे छे -'तेनि जीवाणं०' ले मापन ते शिवाय જીવોની જઘન્ય અને ઉત્કૃષ્ટ સ્થિતિ કેટલી છે? અર્થાતજી પૃશિવકાયિક પણામાં વધારેમાં વધારે અને ઓછામાં ઓછા કેટલા કાળ સુધી રહે છે? આ प्रश्नमा उत्तरमा प्रभु ४ ?-'गोयमा! 8 गौतम ! 'जहन्नेणं अंतोमुहत्त' હે ગૌતમ! જીવ પૃવિકાયિકપણામાં ઓછામાં ઓછા અન્તર્મુહૂર્ત સુધી અને વધારેમાં વધારે ૨૨ બાવીસ હજાર વર્ષ સુધી રહે છે,