________________
प्रमैयर्यान्द्रका टीका श०१९ उ०३ ९०१ लेश्यावान् पृथ्वीकायिकोदिजीवनि० २१७ वैलक्षण्यमाख्यातुमाह-'नवरं' इत्यादि । 'नवरं ठिती सत्तवाससहस्साई उक्कोसेणं' नवरं स्थितिः सप्तवर्षसहस्राणि उत्कृष्टता, पृथिवीकायिकानां स्थितिः जघन्यतोऽन्तमुहूर्तम् उत्कृष्टतो द्वाविंशतिवर्पसहस्राणि अकायिकानां तु जघन्यतः स्थितिरन्तर्मुहूर्तम् उत्कृष्टतः सप्तवर्ष सहस्राणि एतावानेव अनयोर्भेद: सेसं तं चेव' शेष तदेव शेपं स्थित्यतिरिक्तं लेश्यादिकं तदेव पृथिवीवदेव ज्ञातव्यम् इति । अप्कायिकजीवाश्रिताऽऽहारादारभ्य उद्वर्तनापर्यन्त विचार्य तेजस्कायिकाश्रितान् तान् विशदयितुं प्रक्रमन् आह-'सिय भंते' इत्यादि । 'सिय भंते ! जाव चत्तारिपंच तेउक्काइया' स्यात् भदन्त ! यावत् चत्वारः पञ्च तेजस्कायिका जीवा: 'एवं चेव एवमेव पृथिवीकायिकवदेव ज्ञातव्यम् , तथा च एकीभूय साधारणशरीरं बध्नन्ति एकतः साधारणशरीरं वद्ध्वा ततः पश्चात् आहरन्ति आहृतपुद्गमें यदि किसी बात को लेकर विशेषता है तो वह एक स्थिति द्वार को लेकर के ही है यही बात 'नवरं ठिती सत्तवालसहस्साई उक्कोसेणं' इस सूत्रपाठ द्वारा प्रस्ट की गई है । पृथिवीकाधिक जीव की स्थिति उत्कृष्ट से २२ हजार वर्ष की कही गई है । तथ कि अकायिक जीव की उत्कृष्ट स्थिति ७ हजार वर्ष की कही गई है जघन्यस्थिति में दोनों में कोई अन्तर नहीं है ? 'सेस तं चेव' इस कारण स्थिति को छोडकर लेश्यादिक द्वारों में कथन की समानता ही है। तेजस्कायिक जीवों के विचार में भी पृथिवीकायिक जीव के जैसा ही विचार है अर्थात् गौतम ने इसके विषय में जब प्रभु से ऐसा पूछा-हे भदन्त ! कदाचित् दो, तीन, चार या पांच तेजस्कायिक जीव आपस में मिलकर एक साधारण शरीर का बन्ध करते हैं ? उसका बन्ध करके फिर वे क्या बाद में કેના પ્રકરણમાં જે કંઈ વિશેષતા હોય તે કેવળ સ્થિતિદ્વારના સંબંધમાં જ छ. मेरी वात 'नवरं ठिई सत्तवाससहस्साई उक्कोसेणं' या सूत्रमा द्वारा પ્રગટ કરેલ છે, પૃવીકાયિક જીની સ્થિતિ ઉત્કૃષ્ટથી બાવીસ ૨૨ હજાર વર્ષની કહી છે, અને અપ્રકાયિક જીવની ઉત્કૃષ્ટસ્થિતિ સાત ૭ હજાર વર્ષની કહી છે. જઘન્ય રિથતિ બનેની અંતમુહૂર્તની બનેલી છે. બન્નેમાં કાંઈ
विशेषता नथी. 'सेस तं चेव' मा शत स्थिति छोडीन वेश्या विरे દ્વારમાં બનેના સંબંધનું કથન સરખું જ છે. તેજસ્કાયિક જીના સંબધમાં પણ પૃથ્વિીકાયિક જીવ પ્રમાણે જ સમજવું. અર્થાત ગૌતમ સ્વામીએ તેજસ્કાયિકના સંબ ધમાં જયારે પ્રભુને એવું પૂછ્યું કે- ભગવત્ કદાચ બે ત્રણ, ચાર અથવા પાંચ તેજકાયિક જીવે પરસ્પર મળીને એક સાધારણ શરીરને બંધ કરે છે? અને તેને બંધ કરીને તે પછી આહાર પલૈને ગ્રહણ