________________
३३६
भगवतीसत्रे
असंखेनगुणा चादराप्कायिकस्य अपर्याप्तकम्य जीवस्य जघन्याऽवगाहना चादरापर्याप्ततेजस्कायिकापेक्षया असंख्येयगुणा अधिका भवतीति ८ ।' वायरपुढवीकाइयस्स अपज्जत्तस्स जहन्निया ओगाहणा असखेनगुणा बादरपृथिवीकायिकस्य अपर्याप्तकस्य जीवस्य जघन्याऽवगाहना वादरापर्याप्ता कायिकजीवापेक्षया असंख्येयगुणाधिका भवतीति ९। 'पत्तेयसरीरवायरवणस्सइकाइयस्त वायरनिओयस्स एएसि णं अपज्जत्तगाणं जान्निया ओगाहणा दोण्ह वि तुल्ला अखेजगुणा' प्रत्येकशरीरवनस्पतिकायिकस्य वादरनिगोदस्य च एतयोः अपर्याप्तकयोः जघन्याऽवगाहना द्वशेरपि तुल्या, असंख्येयगुणा अधिका भवति पूर्वीपेक्षया वादरपृथिवीकायिकापर्याप्तापेक्षया द्वयो:-चादरवनस्पति कायिकबादरनिगोदनीवयोजघन्याऽवगाहना असंख्यातगुणा अधिका भवति १०-११ । 'सुहुमनिगोयस्त पज्जत गरस जहन्निया ओगाहणा असंखेज्जगुणा' सूक्ष्मनिगोदस्य पर्याप्तकस्य जघन्याऽवगाहना पूर्वापेक्षया असंख्येयगुणाधिका अवगाहना असंख्यातगुणित अधिक है ७ 'बादर आउकाइयरस' अपयाप्त बादर तेजस्कायिक की जघन्य अवगाहना से अपर्याप्तक चादरअप्कायिक जीव की जघन्य अवगाहना असंख्घातगुणी अधिक है ८ 'थायरपुढवीकाइयस्स०' अपर्याप्त चादर अप्कायिक जीव की जघन्य अवगाहनासे अपर्याप्त बादर पृथिवीकायिक जीव कीजघन्य अवगाहना असंख्यातगुणित अधिक है ९ 'पत्तयसरीरबाघर०' अपर्याप्त बादर पृथिवीकायिक की जघन्य अवगाहना से अपर्याप्त प्रत्येक शरीरवाले बादर वनस्पतिकायिक जीव की और अपर्याप्त बादर निगोद जीव की जघन्य अवगाहना असंख्यातगुणी अधिक होती है १०-११ 'सुहमनि. गोयस्स पज्जत्तगस्स जहनिया ओगाहणा.' इस प्रकार से यहां तक अपभ्यातथि मधि छ ७ 'बादर आकाइयस्स० अपर्याप्त माह त य જીવની જઘન્ય અવગાહનાની અપેક્ષાથી અપર્યાપ્તક બાદર અપકાયિક જીવની धन्य माना असण्यात l मधिः छे.८, 'पायर पुढवीकाइयस्स० અપર્યાપ્તક બદિર અપકાયિક જીવની જઘન્ય અવગાહનાથી અપર્યાપ્તક બાદર પૃવીકાયિકની જઘન્ય અવગાહના અસંખ્યાત ગણિ અધિક छ 'पत्तेयसरीरबायर' अपर्याप्त माह यिनी જઘન્ય અવગાહનાથી અપર્યાપ્તક પ્રત્યેક શરીરવાળા બાદર વનસ્પતિકાયિક જીવની અને જઘન્ય અવગાહના અસંખ્યાત ગણિ અધિક હોય છે ૧૦-૧૧ 'सुहम निओयस्स पज्जत्तगस्स जहन्निया ओगाहणा' मा माडि सुधी
HTHHTHHTHE