________________
प्रमैयर्यान्द्रका टीका श०१९ उ०१ सू०२ लेश्यावतः निरूपणम्
अर्थकोनविंशतितमे शतके द्वितीयोदेशक मारभ्यते । इतः पूर्व प्रथमोद्देशके लेश्या निरूपितेति लेश्याधिकारीद लेश्यावान् द्वितीयोद्देशको निरूप्यते इत्येवं सम्बन्धेन आयातस्य द्वितीयोदेशकस्य इदमादिम सूत्रम्-'कइ णं भंते । इत्यादि ।
मूलम्-कह णं भंते ! लेस्साओ पन्नत्ताओ एवं जहा पन्नवणाए गब्भुदेसो सो चेव निरक्सेसो भाणियव्यो । सेवं भंते! सेवं भंते! त्ति सू०१॥
एगूणवीसइमे सए बीओ उद्देसो समत्तो। छाया-कति खल्ल भदन्त ! लेश्याः प्रज्ञप्ता एवं यथा प्रज्ञापनायाः गर्भोदेशः स एव निरवशेषो भणितव्यः तदेवं भदन्त ! तदेवं भदन्त ! इति ॥० १॥
एकोनविंशतितमे शतके द्वितीयोदेशकः समाप्तः टीका-'कह णं भंते !' कति खलु भदन्त ! 'लेस्साओ पन्नताओं' लेश्या: प्रज्ञप्ताः इति प्रश्नः एवं जहा' एवं यथा 'पन्नवणाए गभुइँसो' प्रज्ञापनाया:
दूसरा उद्देशे का प्रारंभ इससे पहिले प्रथम उद्देशक में लेश्याओं के सम्बन्ध में विचार किया गया है अतः लेश्या के अधिकार ले लेश्यावान जीव का इस द्वितीय उद्देशे में निरूपण किया जायेगा इसी संबंध को लेकर इस द्वितीय उद्देशका प्रारम्भ हो रहा है।
'कइ णं भंते लेस्लाओ पन्नत्ताओं' इत्यादि।
टीकार्थ--इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है कि 'कह णं भंते ! लेस्साओ पन्नत्ताओ' हे भदन्त ! लेश्याएं कितनी कही गई हैं ? प्रभुने इसके उत्तर में एवं जहा पनवणाए गम्भुद्देसो सोचे' ऐसा कहा
भी देशान पारसપહેલા ઉદેશામાં લેશ્યાઓના સંબંધમાં વિચાર કરવામાં આવ્યું છે. તેથી લેશ્યાના અધિકારથી આ બીજા ઉદ્દેશામાં લેશ્યાવાળા જીવોનું નિરૂક્ષણ કરવામાં આવશે. આ સંબંધથી આ બીજા ઉદ્દેશાને પ્રારંભ કરવામાં આવે છે
'कइ गं भंते लेस्साओ पण्णत्ताओ' त्याहि
ટીકાઈ–આ સૂત્રથી ગૌતમ સ્વામીએ પ્રભુને એવું પૂછવું છે કે'कइ णं भंते ! लेरसाओ पण्णत्ताओ' मगवन् वेश्यामा वाम मावी छ १ मा प्रश्न उत्तरमा प्रभु ४३ छ , ‘एवं जहा पण्णवणाए गन्भुदेस्रो