________________
प्रमेयचन्द्रिका टीका श०१८ उ०१० सू०५ वस्तुतत्व निरूपणम्
२७९
धर्म
सोमिलः संप्राप्तसमुचिचोचरः सन् भगवति तत्पतिपादितधर्मे च संजातश्रद्धोऽनगारियाशक्तः श्रावधर्म स्वीकृत्य भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्यिश्रुत्वा त्रिविधया पर्युपासनया पर्युपास्य यस्या दिशः प्रादुर्भूतः तामेव दिशं प्रतिगत इतिभावः । 'तर णं से सोमिले माहणे समणोवासए जाए' ततः खलु स सोमिलो ब्राह्मणः श्रमणोपासकः श्रावको जातः कीदृशो जातः तत्राह - 'अभिगयजीवा० जाव विहरई' अभिगतजीवा० यावद् विहरति अत्र यावत्पदेन चक्ष्यमाणः पाठो वाच्यः - अभिगतजीवाजीवः उपलब्ध पुण्यपापः असवसंवर निर्जरा क्रियाधिकरणबन्धमोक्षकुशलः असहाय्यः देवासुरनागयक्षराक्षसकिंनर किं
दिशं प्रतिगत:' इस पाठ का ग्रहण हुआ है तात्पर्य इस पाठ का ऐसा है कि सोमिल समुचित उत्तर प्राप्तकर जब प्रभु पर और उनके द्वारा प्रतिपादित धर्म पर श्रद्धायुक्त हो गया तब वह अनगारावस्था स्वीकार करने की अपनी अशक्ति को प्रकट करके और श्रवधर्म धारण करने की अपनी योग्यता को प्रकट करते हुए उस धर्म को स्वीकार करके तथा प्रभु को वन्दना और नमस्कार करके एवं उनसे धर्मकथा सुनकर के यह जिस दिशा से आया था उसी दिशा की तरफ चला गया चलते समय उसने त्रिविध पर्युपासना से प्रभु की पर्युपासना की 'तए णं से सोमिले माहणे० ' इस प्रकार वह सोमिल ब्राह्मण सचा श्रावक बन गयो । 'अभिगय जीवा० जाव विहरह' जीव अजीव आदि तत्वों को वह जानने लगा यहां यावत्पद से 'उपलब्धपुण्यपापः आस्रवसंवर निर्जराक्रियाधिकरणबन्धमोक्षकुशलः, असहाय्यः, देवासुरनागयक्षराक्षस किन्नर किंपुरुष
છે તાત્પય આ પાઠનું એ છે કે-સેામિલ બ્રાહ્મણુ ચેાગ્ય ઉત્તર સાંભળીને જ્યારે પ્રભુ પ્રત્યે તેમ જ પ્રભુએ પ્રતિપાદિત ધર્મ પ્રત્યે શ્રદ્ધાવાળા થયા ત્યારે તેણે અનગાર અવસ્થા સ્વીકારવાની પેાતાની અશકતી ખતાવીને અનેક શ્રાવક ધના સ્વીકાર કરીને તે પછી પ્રભુને વંદના નમસ્કાર કરીને અને તેઓ પાસેથી ધમ દેશના સાંભળીને તે જે દિશાએથી આન્યા હતા તે જ દિશાએ થઈ ને ચાલ્યેા ગયા, જતિ વખતે તેણે મન વચનકાય રૂપ ત્રણ પ્રકારની પથુ॰પાસનાથી પ્રભુની પચુ પાસના श्री 'तएण से सोमिले माहणे० ' भा રીતે ते सोभित ब्राह्मणु साथी श्री मनी गयी. "अभिगयजीवा० जाव विहरइ ' लव लव विगेरे तत्त्वाने ते भगुवा साग्यो मडियां यावत्यथी 'उपलब्धपुण्यपापः आस्रवसंवरनिर्जरा क्रियाधिकरणबन्धमोक्षकुशलः' असहाय्य ः देवासुरनागयक्षराक्षस किंनरकिंपुरुषगरुडगन्धर्वमहोरगादिकैर्देवगणैः निर्मन्थात् प्रवचनात् अनति