________________
२४० .
भगवतीस्त्र त्यवगन्तव्यमित्यादि योगेपु यतना प्रवृत्तिः, एपा सा यात्रा, तपः प्रभृतिषु प्रवृत्तिरूपैव मम यात्रा इति भावः । 'किं ते भंते ! जवणिज्ज' किं ते भदन्त ! यापनीयं यापनीयं किमाकारकं भवतीति प्रश्नः, भगवानाह-'सोमिला' हे सोमिल ! 'जवणिज्जे दुविहे पन्नत्ते' यापनीयं द्विविधं प्रज्ञप्तम्, प्रकारभेदमेव दर्शयति-'तं जहा' इत्यादि । 'तं जहा' तद्यथा 'इंदियजवणिज्जे य नो इंदियजवणिज्जे य' इन्द्रिययापनीयं च नो इन्द्रिययापनीयं च इन्द्रियविषयकं यापनीयम्-वश्यत्वमिन्द्रिययापनीयम् नो इन्द्रियविषयकं यापनीयं वश्यत्वम् नो इन्द्रिययापनीयम् किन्तु प्रकृते नो शब्दस्य मिश्रार्थकत्वात् इन्द्रियैमिश्रा नो इन्द्रियाः, अथवा नो शब्द: सहार्थकस्तेन इन्द्रियाणां सहचरिता इति नो इन्द्रियाः क्रोधादिलोभान्ताः कपायाः, तद्विपयकं वश्यत्वम् नो इन्द्रिययापनी. यम् ‘से किं तं इंदियजवणिज्ज' अथ किं तत् इन्द्रिययापनीयम् हे भदन्त ! तद् है ऐसा जानाना चाहिये अतः तप नियम आदिकों में जो मेरी प्रवृत्ति है वही यह मेरी यात्रा है। अब सोमिल प्रभु से ऐसा पूछता है हे भदन्त ! '
किते भते जवणिज्ज' आपका यापनीय क्या है ? अर्थात् यापनीय का क्या स्वरूप है ? उत्तर में प्रभु कहते हैं-'सोमिला ! दुविहे जर्वणिज्जे०' हे सोमिल ! यापनीय दो प्रकार का कहा गया है एक इन्द्रिय यापनीय और दूसरा नो इन्द्रिययापनीय इन्द्रियों को वश में रखना यह इन्द्रिय यापनीय है नोइन्द्रिय को वश में रखना यह नो इन्द्रिय यापनीय है यहां जो नो शब्द मिश्रार्थक है इन्द्रियों से मिश्रजो हैं वे नो इन्द्रिय हैं अथवा नो शब्द सोहार्थक है। इससे इन्द्रियों से सह चरित जो हैं वे नो इन्द्रिय हैं । ऐसी ये क्रोधादि लोभान्त कषाये हैं, इन्हें वश में करना नो इन्द्रिय यापनीय है । 'से किं तं इंदियजय. જોઈએ. તેથી તપ નિયમ વિગેરેમાં મારી જે પ્રવૃત્તિ છે તે જ મારી યાત્રા छ. शथा सोभित प्राशय प्रभुन से पूछे छे 2-3 मसन 'किं ते जवજિલ્લ આપનું યાપનીય શું છે? અર્થાત્ યાપનીરનું શું સ્વરૂપ છે? તેના उत्तरमा प्रभु ४९ छ है-'सोमिला! दुविहे जवणिज्जे०' 3 सोभित यापनीय બે પ્રકારનું કહ્યું છે. એક ઈદ્રિય યાપનીય અને બીજુ નઇદ્રિય યાપનીય. ઈદ્ધિને વશ રાખવી તે ઈદ્રિય યાપનીય છે કે ઈદ્રિયને વશમાં રાખવી તે
ઈદ્રિય યાપનીય છે. અહિયાં નો શબ્દ મિશ્રવાચક છે. ઇંદ્રિથી જે મિશ્ર છે, તે નેઈદ્રિય છે. અથવા ને શબ્દ સહાર્થક છે, તેથી ઈદ્ધિની સાથે રહેનાર જે છે, તે ને ઈન્દ્રિય છે. એવા આ કૅધ, માન, માયા અને લેભ
छेतेन. १२२ रामपा व नाद्रिय यायनीय छे. 'से किं तं इंदियज