________________
२४२
भगवती सूत्रे
प्रश्न', उत्तरयति 'सोमिला' इत्यादि । 'सोमिला ' हे सोमिल | 'जं मे वाति य पित्त य सिभियसन्निवाइया' यत् यस्मात् कारणात् मे मम वातिकः पैत्तिकः श्लैष्मिकः सान्निपातिकाः 'विविहा रोगायंका' विविधाः - अनेक प्रकाराः रोगाकाः 'सरीरगया दोसा' शरीरगता दोषाः शरीरे वर्तमाना दोपाः-दोपोत्पादकाः 'उवसेवा' उपशान्ताः - विनष्टा इत्यर्थः 'नो उदीरयंतं' नोदीरियन्ति-नोदयभावमासादयन्ति नोदीरिता भवन्ति - नाभीक्षण्येन उदय मागच्छन्तीत्यर्थः 'से तं अन्नावाहे ' एष एव अन्यावाधः 'किं ते भंते! फासूयविहारं किं ते भदन्त ! घासुकविहारः हे भदन्त कोयं भवतः प्रासुकविहार इतिप्रश्नः, उत्तरयति - 'सोमिला' इत्यादि । 'सोमिला' हे सोमिल ! ' जं णं आरामेसु उज्जाणेसु ' यत् खलु यस्मात् कारणात् आरामेषु उपवनेषु उद्यानेषु 'देवकुळेसु सभासु पचासु" देवकुलेषु देवायतनेषु इत्यर्थः सभासु मपासु 'इश्थीपसु1. पंडगवज्जियासु वसतिसु" स्त्रीपश्शुनपुंसकवर्जितासु वसतिषु "फासुयएस णिज्जं"
1
1
उसर में प्रभु कहते हैं- 'सोमिला । जं मे वातिय वित्तिय सिंभिय०' हे सोमिल ! वात, पित्त, कफ इन तीन दोषों से तथा संनिपात से उत्पन्न होनेवाले जो विविध प्रकार के रोगांत हैं तथा शरीर में वर्तमान जो दोष हैं ये सब मेरे उपशान्त हो चुके हैं अब ये उदद्य में आनेवाले नहीं हैं यही मेरा अव्याबाध है और यह अव्याबाध मुझ में मौजूद है 'किं ते भंते ! फायविहार' हे भदन्त ! आप का प्रासुकविहार क्या है अर्थात् प्रासुकविहार का क्या स्वरूप है ? उत्तर में प्रभु कहते हैं-'सोमिला । जं णं आरामेसु उज्जाणेसु०' हे सोमिल । जो मैं आरामों में, उद्यानों में देवकुलों में, सभाओ में प्रपाओं में तथा स्त्री पशु पंडकव जिस स्थानों में निर्दुष्ट पीठ, फलक, शय्या, संस्तारक को प्राप्त करके
'सोमिल ! जं मे वातियपि त्तिय सिभिय०' हे सोभित वात, पित्त, अने ४३ એ ત્રણ દાષાથી સનિપાતથી ઉત્પન્ન થવાવાળા જુદા જુદા પ્રકારના જે રાગાતા છે, તથા શરીરમાં રહેલ જે દાષા છે. તે તમામ મારા ઢાષા ઉપશાંત થઈ ગયા છે. અર્થાત્ નાશ પામ્યા છે. હવે તે ઉદયમાં આવવાના નથી. આજ મારા અવ્યાબાધ છે. અને આ અવ્યાખાધ મારામાં મેજુદ છે. વિ’ ते भंते! फासूयविहारं' हे भगवन् आपनो आसुर विहार शु छे ? मर्थात् પ્રાસુક વિહારનું શું સ્વરૂપ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે 'सोमिला ! जं णं आरामेसु उज्जाणेसु०' हे सोमिल ? હું આરામાંમાં ઉદ્યાનામાં, દેવકુળામાં સભાઓમાં પ્રા-વાવામાં તેમ જ સ્રી પશુ, પંક વિનાના