________________
प्रमेयचन्द्रिका टीका श०१८ उ० ७ ० २ उपध्यादिस्वरूपनिरूपणम्
१०१
धिष्ठानमती वाकायद्वयात्मकं द्विविधं प्रणिधानं भवति, शेषाणां मनोवाक्कायात्मकं त्रयमपि भवति भोगाधिष्ठानमतः त्रिविधमपि प्रणिधानत्रयमपि भवतीति । कियतां tarai fararti मणिधानं भवति ? तत्राह - 'जाव' इत्यादि । 'जाव वैमाणियाणं' यावद्वैमानिकानाम्, अत्र यावत्पदेन तिर्यक् पञ्चेन्द्रियमनुष्य भवनपतिवानव्यन्तरज्योतिष्काणां ग्रहणं भवति । सामान्यतः प्रणिधानं निरूप्य प्रणिधान - विशेष दुष्प्रणिधान दर्शयन्नाह - ' कइ विहे णं' इत्यादि । 'कइविहे णं भंते !" कविविधः खलु भदन्त ! 'दुष्पणिहाणे पन्नत्ते' दुष्प्रणिधानं प्रज्ञप्तम् भगवानाह 'गोयमा ' इत्यादि । 'गोयमा' हे गौतम! 'तिविहे दुष्पणिहाणे पन्नत्ते' त्रिविधं दुष्प्रणिधानं प्रज्ञप्तम् । भेदत्रयमेव दर्शयितुमाह - 'तं जहा ' इत्यादि । 'तं जहा ' तद्यथा 'मणदुपणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे ' मनोदुष्प्रणिधानं वचो दुष्प्रणिधानं इसलिये उनके वचन एवं कायरूप दो प्रणिधान होते है । इनसे अवशिष्ट जीवों को मन वचन एवं कायात्मक तीनों ही प्रणिधान होते हैं । यही बात 'जाव वैमाणियाणं' इस सूत्र द्वारा प्रकट की गई है। यहां यावत्पद से पञ्चेन्द्रिय तिर्यञ्च, मनुष्य भवनपति, वानव्यन्तर और ज्योतिष्क इनकी ग्रहण हुआ है। इस प्रकार सामान्यतः प्रणिधान की प्ररूपणा करके प्रणिधान का भेदरूप जो दुष्प्रणिधान है अब उसकी प्ररू पणा की जाती है इस विषय में गौनमने प्रभु से ऐसा पूछो है- 'कइविहे गं भते । दुपणिहाणे पण्णत्ते' हे भदन्त दुष्प्राणिधान कितने प्रकार का है ? उत्तर में प्रभु ने ऐसा कहा है । 'गोयमा । तिथिहे दुष्परिणाहाणे पण्णत्ते' हे गौतम! दुष्प्रणिधान तीन प्रकार का कहा गया है 'तं जहा ० ' जैसे मनोदुष्प्रणिधान, व चोदुष्प्रणिधान और काय दुष्प्रणिधान मन वचन
તેથી તેઓને વચન અને કાય એ એ પ્રણિધાન કહેવામાં આવેલ છે. તે શિવાયના જીવાને મન, વચત અને કાય રૂપ ત્રણે પ્રણિધાન થાય છે. એજ वात "जाव वैमाणियाणं" से सूत्रांश द्वारा मतावेस छे. अहि यावत यहथी यथेन्द्रिय, तिर्यथ, मनुष्य, लवनपति, पानव्य ंतर, भने ज्योतिष्अनु ગ્રહણ થયેલ છે, આ રીતે સામાન્ય પ્રકારથી પ્રણિધાનની પ્રરૂપણા કરીને પ્રણિધાનના ભેદ રૂપ જે દુપ્રણિધાન છે, તેની પ્રરૂપણા કરવામાં આવે છે मा विषयभां गौतम स्वामी असुने येवु पूछे छे है-"कइविणं भंते । दुपणिहाणे पन्नत्ते" हे भगवन् दुष्प्रणिधान डेंटला अहारना हेवामां भावेस छ. तेना उत्तरमां अलु उडे छे - " गोयमा ! तिविहे दुप्पणिहाणे पन्नत्ते" हे गौतम! दुष्प्रशिधान त्रयु अहारतु उडेवामां आवे छे. "तं जहाँo"
જેમ કે–મનાદુપ્રણિધાન, વાદુપ્રણિધાન અને કાય દુપ્રણિધાન અન