________________
१६८
भगवतीसूत्रे कृतम् न प्रतिहतं न प्रत्याख्यातं पापकर्म-पापानुष्ठानं यैः ते तथा, सक्रिया:कायिक्यादिक्रियायुक्ताः, असंहताः-अनवरुद्धेन्द्रियाः, एकान्तदण्डा:-एकान्तेनसर्वथैव दण्डयन्ति आत्मानं परान् वा पापपत्तितः ये ते तथा, एकान्तमुप्ताःसर्वथा मिथ्यात्वनिद्रया प्रसुप्ताः, एकान्तबाला:-सर्वथा मिथ्यादृष्टय इत्यर्थः, 'तए णं भगवं गोयमे अन्नउथिए एवं वयासी' ततः खलु भगवान् गौतमा अन्ययथिकान एवं वक्ष्यमाणप्रकारेण अगदीत्-उक्तवान् किमुक्तवान् तत्राइ-से केणं' इत्यादि । ‘से केणं कारणेणं अज्जो' तत् केन कारणेन आर्याः ! 'अम्हे विविह तिविदेणं असंजया जाव एगंतवाला यावि भवामो वयं त्रिविधं त्रिविधेन असंयता यावत् एकान्तवालाश्चापि भवामः 'तए णं ते अन्नउत्थिया' ततः खलहैं वे सक्रिय हैं। जो अपनी इन्द्रियों को इष्टानिष्ट विषय से हटालेते हैं वे अवरुद्धेन्द्रिय है ।जो ऐसे नहीं होते हैं वे अनवरुद्धेन्द्रिय हैं । जो पाप में प्रवृत्ति करने से अपने को अथवा दूसरों को दुःख भोगने के योग्य घनाते हैं। वे एकान्तदण्डवाले हैं। यही बात 'एकान्त दण्ड पद से व्यक्त की गई है सर्वथा जो मिथ्यात्वरूपी प्रगाढ निद्रा में सोये हुए होते हैं वे मिथ्यात्व अवस्था सम्पन्न हैं वे एकान्त सुप्त कहे गये हैं। और उन्हीं को एकान्त बाल कहा गया है । इस प्रकार का आरोप जय उन अन्यूथिकोने गौतमादि अनगार के ऊपर थोपा । 'तए णं भगवं गोयमे अन्नरथिए एवं क्यासी' तब भगवान् गौतम ने उन अन्ययूधिकों से ऐसा पूछा 'से केण कारणे ण' इत्यादि हे आर्यो! किस कारण से हमलोग त्रिकरण' त्रियोग से असंयत यावत् एकान्तपाल हैं ? 'तए णं ते अन्नउत्थिया.' વાળા જેઓ હોય છે તે આ સક્રિય કહેવાય છે. જે ઈષ્ટ અને અનિષ્ટ પદાર્થ થી પિતાની ઈન્દ્રિયને પાછી વાળે છે, તે અવરુદ્ધેન્દ્રિય કહેવાય છે. અને તેથી જે વિરૂદ્ધ હોય તે અનવરુદ્ધેન્દ્રિય કહેવાય છે. જેઓ પાપમય પ્રવૃત્તિથી પિતાને કે અન્યને દુખ ભોગવવાળા બનાવે છે. તે એકાન્તદન્ડવાળા કહેવાય છે. આજ વાત એકાન્તદન્ડ એ પદથી બતાવેલ છે જેઓ મિથ્યાવરૂપી ગાઢ નિદ્રામાં સૂતેલા હોય છે. તેઓ મિથ્યાત્વ અવસ્થાવાળા કહેવાય છે. અર્થાત તેઓ એકાન્તસુસ કહેવાય છે. અને તેને જ એકાન્ત બાલ કહેવામાં આવે છે. તે અન્ય યુથિકેદ્વારા જ્યારે આ પ્રમાણેને આરોપતે ગૌતમાદિ અનગારે ५२ ४२वामा माल्यो त्यारे "तए णं भाव गोयमे ! अन्नउत्थिए एव वयासी" भगवान् गौतम स्वाभीमेत मन्ययूथिन । प्रभाए यु:--"से केणન ઈત્યાદિ છે આ! અમને કયા કારણથી ત્રણ કરણ અને ત્રણ યોગથી मसयत यावत मेन्त माल ४ छ।? "तए णं ते अन्नउत्थिया" त्यारे ते