________________
२१२
भगवतीय प्रकरणस्यानुस्मरणं भवतीति । किमुक्तवान् गौतमः तत्राह-'अणगारे' इत्यादि । 'अणगारे णं भंते ! भावियपा' अनगारः खलु भदन्त | भावितात्मा भावितोज्ञानदर्शनचारित्रैधर्मवासनया वा आत्मा येन स मावितात्मा 'असिधार वा खुरधारवा ओगाहेज्जा' असिधारां वा क्षुरधारा वा अवगाहेत किं भावितात्मा अनगारः असिधारायां वा क्षुरधारायां वा उपवेष्टुं शक्नुयादिति प्रश्ना, भगवानाह'हंता' इत्यादि । 'हंता अवगाहेज्जा' हन्त अवगाहेत उपवेष्टुं शक्नुयादित्यर्थः असिधारादिषु भावितात्मनोऽनगारस्य प्रवेशो वैकियलब्धिसामर्थ्य लाद् भवतीति
टीकार्थ--'रायगिहे जाव एवं बयासी' राजगृह नगर में यावत् इस प्रकार से प्रभु से पूछा यहां यावत्पद से 'गुणशिलकं चैत्यम्' यहां से लेकर 'प्राञ्जलिपुयो गौतमः' यहां तक का पाठ गृहीत हुआ है। किस प्रकार से पूछा ? सो 'अणणारे ण भंते ! भावियप्पा असिधारं वा खुरधारं चा ओगाहेज्जा' इस स्तूपाठ द्वारा प्रकट किया गया है, कि'जो अनगार भावितात्मा होता है-ज्ञानचारित्र से अथवा धर्म की वासना से जिसने आत्मा को वासित किया है । ऐसा अनगार क्या असिधारा पर क्षुरा की धारा पर उपवेष्टु (बैठने के लिये) समर्थ हो सकता है ? उत्तर में प्रभु कहते हैं। 'हंता अवगाहेजा' ही गौतम ! ऐसा वह अनगार बैठने के लिये समर्थ हो सकता है। तात्पर्य कहने का यह है कि यहां जो असिधारा पर या क्षुरा की धारा पर भावितात्मा अनगार को
--"रायगिहे जाव एव' वयासी" रामनारमा लगवान्नु सम વસરણ થયું. ભનવાનનું આગમન સાંભળીને પરિષદા તેઓને વંદન કરવા આવી. ભગવાને તેને ધર્મદેશના આપી. ધર્મદેશના સાંભળીને પરિષદા घातपातान स्थाने पछी .ते पछी मावान्नी पयुपासना ४२di "प्राञ्जलिपुटो गौतमः" गौतम स्वामीण भन्ने हाथ न १ विनय साथे मा प्रमाणे ५७यु 'अणगारे णं भंते ! भावियप्पा असिधारं वा खुरधारं वा ओगाहेज्जा" જે અનગાર ભાવિતાત્મા હોય છે.--જ્ઞાન ચારિત્રથી અથવા તે ધર્મની વાસનાથી જેણે પિતાના આત્માને વાસિત કરેલ છે, એ અનગાર શું તલपारनी धार ५२ अथवा मनानी था२ ५२ "उपवेष्टु' मेसवान सभः थप श छ १ मा प्रश्न उत्तरमा प्रभु ४ छ --"हता अवगाहेज्जा" डा ગૌતમ! એ તે અનગાર તેના પર બેસવાને સમર્થ થઈ શકે છે. કહેવાનું તાત્પર્ય એ છે કે--અહિયાં જે તલવારની ધાર પર અથવા અસ્ત્રાની ધારપર ભાવિતાત્મા અનગારને બેસવાનું બતાવ્યું છે, તે વૈક્રિય લબ્ધિના પ્રભાવથી