________________
प्रमेयचन्द्रिका टीकाश०१८ उ०९ सू० १ भव्यद्रव्यनारकादिनां निरूपणम् २०९ अन्तर्मुहूर्तममाणा उत्कृष्टतः पूर्वकोटिममाणेतिभावः । 'पंचें दियतिरिक्खजोणियस्स जहन्नेणं अंतोमुहुर्त' पञ्चेन्द्रियतिर्यग्योनिकस्य जघन्येन अन्तर्मुहूर्तम्' उक्कोसेणं तेत्तीसं सागरोवमाई उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि, भव्यद्रव्यपश्चन्द्रियतिर्यग्योनिकस्य आयुस्तु जघन्यतोऽन्तर्मुहूर्तम् उत्कृष्टतः त्रयस्त्रिंशत्सागरोपममित्यर्थः एतत् सप्तमनारकमपेक्ष्य कथितम् ‘एवं मणुस्साण वि' एवं मनुष्याणामपि भव्यद्रव्यमनुष्याणामायुर्विषये ज्ञातव्यम् जघन्येन अन्तर्मुहूर्त्तम् उत्कृष्टतः त्रयस्त्रिंशत् सागरोपमम्, इति सप्तमपृथिवीनारकापेक्षया कथितम् । 'वाणमंतरजोइसियवेमाणियस जहा असुरकुमारस्स' वानव्यन्तरज्योतिष्कवैमानिकस्य यथा असुरकुमारस्य भव्यद्रव्यवानव्यन्तरस्य भव्यद्रव्यज्योतिष्कस्य भव्यद्रव्यवैमानिकस्य यथा भव्यद्रव्यामुरकुमारस्य तथा ज्ञातव्यम् , जघन्येन अन्तर्मुहूर्तम् उत्कृष्टतः पल्योपमत्रयमितिभावः उत्तरकुर्वादियुगलिकापेक्षया कथितम् । 'सेवं भंते । सेवं जानना चाहिये । अर्थात् जघन्य से एक अन्तर्मुहूर्त की और उत्कृष्ट से पूर्वकोटि की है । पंचिंद्यि तिरिक्खजोणियस्स जहन्नेणं अंतोमुहत्त उक्कोसेणं तेतीसं सागरोवमाई' जो जीव भव्यद्रव्य पञ्चेन्द्रिय तियञ्च है उसकी जघन्य स्थिति एक अंतर्मुहूर्त की है, और उत्कृष्ट आयु तेतीससागरोपम की है । यह कथन सप्तमपृथिवी के नारक की अपेक्षाले कहा गया है, ऐसो जानना चाहिये । 'एवं मणुस्साण वि' इसी प्रकार मनुष्य संबंधी कथन कह देना चाहिये । 'वाणमंतर जोइलियवेमाणियस्स जहा असुरकुमारस्त' भव्यद्रव्य असुरकुमार के जैसी भन्यद्रव्यवानन्य न्तरकी भव्यद्रव्यज्योतिष्ककी और अन्यद्रव्यवैमानिक की स्थिति जघन्य से तो एक अंतर्मुहूर्त की है, और उत्कृष्ट से तीन पल्योपम की है यह तीन पल्योपम स्थिति का कथन उत्तरकुर्यादिक के युगलिक की अपेक्षा से जहन्नेणं अंतोमुहुत्तं उकोसेणं तेत्तीसं सागरोवमाई" सव्यद्रव्यप यन्द्रिय જીવ છે તેની જઘન્ય સ્થિતિ એક અંતર્મુહૂર્તની છે. અને ઉત્કૃષ્ટ સ્થિતિ તેત્રીસ સાગરોપમની છે, આ કથન સાતમી તમતમા પૃથ્વીના નારકોની अपेक्षाथी अवाम मावेस छे. तेभ समापु “वाणमंतर जोइसियवेमाणियस्स जहा असुरकुमारस्स" सव्यद्र०यवान०यन्तनी लय द्रव्य न्यातिनी तथा દ્રવ્ય વૈમાનિકની સ્થિતિ ભવ્ય દ્રવ્ય અસુરકુમારના સંબંધમાં કહ્યા પ્રમાણે, જઘન્યથી એક અંતર્મુહૂર્તની છે. અને ઉત્કૃષ્ટથી ત્રણ પલ્યોપમની છે આ ત્રણ પાપમની સ્થિતિનું કથન ઉત્તર ક્ષેત્ર કુરૂ વિગેરેના યુગલિકોને ઉદ્દેશીને કહેવામાં આવ્યું છે તેમ સમજવું.
भ०२७