________________
१६८
भगवतीसूत्र कृतम् न प्रतिहतं न प्रत्याख्यातं पापकम-पापानुष्ठानं यैः ते तथा, सक्रिया:कायिक्यादिक्रियायुक्ताः, असंयता:-अनवरुद्धन्द्रियाः, एकान्तदण्डा:-एकान्तेनसर्वथैव दण्डयन्ति आत्मानं परान् वा पापप्रवृत्तितः ये ते तथा, एकान्तमुप्ताःसर्वथा मिथ्यात्वनिद्रया प्रमुप्ताः, एकान्तवाला:-सर्वथा मिथ्यादृष्टय इत्यर्थः, 'तए णं भगवं गोयमे अन्नउथिए एवं क्यासी' ततः खलु भगवान् गौतमः अन्ययथिकान् एवं वक्ष्यमाणप्रकारेण अगदीत्-उक्तवान् किमुक्तवान् तत्राह-'से केणं' इत्यादि । 'से केणं कारणेणं अज्जो' तत् केन कारणेन आर्याः ! 'अम्हे तिविह तिविहेणं असंनया जाव एगंतवाला यावि भवामो वयं त्रिविधं त्रिविधेन असंयता यावत् एकान्तवालाश्चापि भवामः 'तए णं ते अन्नउत्थिया' ततः खलुहैं वे सक्रिय हैं। जो अपनी इन्द्रियों को इष्टानिष्ट विषय से हटालेते हैं वे अवरुद्धेन्द्रिय है ।जो ऐसे नहीं होते हैं वे अनवरुद्धेन्द्रिय हैं । जो पाप में प्रवृत्ति करने से अपने को अथवा दूसरों को दुःख भोगने के योग्य घनाते हैं । ये एकान्तदण्डयाले हैं। यही बात 'एकान्त दण्ड पद से व्यक्त की गई है सर्वथा जो मिथ्यात्वरूपी प्रगाढ निद्रा में सोये हुए होते हैं वे मिथ्यात्व अवस्था सम्पन्न हैं वे एकान्त सुत कहे गये हैं । और उन्हीं को एकान्त बाल कहा गया है । इस प्रकार का आरोप जब उन अन्घयूथिकोंने गौतमादि अनगार के ऊपर थोगा। 'तए णं भगवं गोयमे अन्नथिए एवं क्यासी' तब भगवान् गौतम ने उन अन्ययूधिकों से ऐसा पूछा 'से केण कारणेणे इत्यादि हे आयों! किस कारण से हमलोग त्रिकरण' त्रियोग से असंयत यावत् एकान्तपाल हैं ? 'तए णं ते अन्नउत्थिया.' વાળા એ હોય છે તે આ સક્રિય કહેવાય છે. જે ઈષ્ટ અને અનિષ્ટ પદાર્થ થી પિતાની ઈન્દ્રિોને પાછી વાળે છે, તે અવરુદ્ધેન્દ્રિય કહેવાય છે. અને તેથી જે વિરૂદ્ધ હોય તે અનવરુદ્ધેન્દ્રિય કહેવાય છે. જેઓ પાપમય પ્રવૃત્તિથી પિતાને કે અન્યને દુઃખ ભેગવવાળા બનાવે છે. તે એકાન્તદડવાળા કહેવાય છે. આજ વાત એકાન્તદન્ડ એ પદથી બતાવેલ છે જેઓ મિથ્યાત્વરૂપી ગાઢ નિદ્રામાં સૂતેલા હોય છે. તેઓ મિથ્યાત્વ અવસ્થાવાળા કહેવાય છે. અર્થાત્ તેઓ એકાન્તસુસ કહેવાય છે. અને તેને જ એકાન્ત બાલ કહેવામાં આવે છે. તે અન્ય યુથિકેદ્વારા જ્યારે આ પ્રમાણેને આરોપતે ગૌતમાદિ અનગારે १२ ४२वामा माग्यो त्यारे "तए णं भगव' गोयमे ! अन्नउत्थिए एववयासी" सगवान् गौतम स्वाभासत मन्यथूथिन म प्रमाणु यु:--"से केण
” ઈત્યાદિ હે આર્યો! અમેને કયા કારણથી ત્રણ કરણ અને ત્રણ વેગથી मसयत यावत मेमन्त माल ४ छ।? "तए णं ते अन्नउत्थिया" त्यात