________________
प्रमेयचन्द्रिका टीका श०१८ उ०९ सू० १ भव्यद्रव्यंनारका दिनां निरूपणम् २०३ द्रव्यवनस्पतिकायिकपदेन च व्यवहियते इतिभावः । 'तेउवाउबेई दियतेइंदियचाउरिंदियाण य जे भविए तिरिक्खजोणिए वा मणुस्से वा' तेजो वायुद्विन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां च यो भव्यस्तिर्यग्योनिको वा मनुष्यो वा स भव्यद्रव्यतेजः कायिकतया भव्यद्रव्यवायुकायिकतया भव्यद्रव्यद्वीन्द्रियतया भव्यद्रव्यत्रीन्द्रियतया भव्यद्रव्यचतुरिन्द्रियतया व्यवहियते 'पंचिदियतिरिक्खजोणियाणं जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिदियतिरिक्ख • जोणिए वा' यो अव्यो नैरयिको वा तिर्यग्योनिको वा मनुष्यो वा देवो वा पञ्चेन्द्रियतिर्यग्योनिको वा पञ्चेन्द्रिय तिर्यग्योनिकेषु उत्पत्तुं योग्यो वा स भव्यद्रव्यपञ्चेन्द्रिय तिर्यग्योनिकशब्देन व्यवहियते इति । ' एवं मणुस्सा वि' एवं मनुष्या जाता है। 'बाउवे इदिय तेइंदिय चउरिंदियाग य जे भविए तिरिक्ख० ' तथा जो तिर्यग्योनिक जीव, अथवा मनुष्य भविष्यत्काल में अग्निकायिक मैं उत्पन्न होने के योग्य होता है अथवा दो इन्द्रिय जीवों में या तेइन्द्रिय जीवो में या वौइन्द्रिय जीवों में उत्पन्न होने के योग्य होता है । वह भव्यद्रव्यतेजस्कायिकरूप से या भव्यद्रव्यवायुकायिकरूप से व्यवहृत होता, है अथवा भव्यद्रव्य दोहन्द्रियरूप से व्यवहृत होता है । अथवा भव्यद्रव्यतेइन्द्रियरूप से व्यवहृत होता है । अथवा भव्यद्रव्य चौइन्द्रियरूप सेहत होता है । इसी प्रकार से 'पंचिदियतिरिक्खजोणियाणं जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिदिय तिरिक्खजोणिए वा' जो नैरथिक, अथवा तिर्यग्योनिक अथवा मनुष्य, या देव पञ्चेन्द्रियतिर्यञ्च पञ्चेन्द्रिय तिर्यञ्चयोनिकों में उत्पन्न होने के योग्य होता है वह भव्यद्रव्य पञ्चेन्द्रिय तिर्यग्योनिक शब्द से व्यवहृत अडेवामां आवे छे. “तेउवा उवेई दियतेइंदियच उरिंदियाण य जे भविए तिरिक्ख० " તથા જે તિય ચચેાનિક જીવ અથવા મનુષ્ય ભવિષ્વકાળમાં અગ્નિકાયિક અથવા વાયુકાયિક પણાથી ઉત્પન્ન થવાના હાય છે, અથવા એ ઇંદ્રિયવાળા જીવામાં
બ્ય
भ ઈન્દ્રિયવાળા જીવેામાં અથવા ચાર ઇંદ્રિયવાળા જવામાં ઉત્પન્ન થવાના હાય છે, તેને ભવ્ય દ્રવ્ય તેજકાયિકપણાથી અથવા ભવ્ય દ્રવ્ય વાયુકાયિકપણાથી વ્યવહાર કરવામાં આવે છે. અથવા ભવ્ય દ્રવ્ય એ ઇંદ્રિયપણાથી કે દ્રવ્ય તૈઇ દ્રિયપણાથી અથવા ભવ્યદ્રવ્ય ચૌઇંદ્રિયપણાથી વ્યવહાર કરવામાં भावे छे. येन रीते पंचिदियतिरिक्खजोणियाणं जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्खे वा देवे वा पंचिदियतिरिक्तजीणिए वा જે નૈયિક અથવા તિય ચૈનિક અથવા મનુષ્ય કે ધ્રુવ અથવા પચેન્દ્રિય तिर्यय, ૫'ચેન્દ્રિયતિય 'ચાનિકોમાં
"
ઉત્પન્ન
થવાના