________________
Pos -... ...
भगवती अपि यः कश्चित् नैरयिकादिः मनुष्ययोनिकेपु उत्पत्तियोग्यो भवति कालान्तरे स भव्यद्रव्यमनुष्य इति शब्देन व्यवहियते इतिभावः । 'वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं' वानभ्यन्तरज्योतिष्कवैमानिकानां यथा नैरयिकाणाम् उपपातः । यथा कश्चिन्नेरयिकः पञ्चन्द्रियतिर्यग्योनिकादौ कालान्तरे उत्पत्तियोग्यो भवन भव्यद्रव्यपश्चेन्द्रियादितया व्यपदिश्यते तथा यः कश्चित् पञ्चेन्द्रियतिर्यग्योनिको वा मनुष्यो वा वानव्यन्तरे ज्योतिष्के वैमानिके वा कालान्तरे उत्पत्तियोग्यो भवेत् स भव्यद्रव्यवानभ्यन्तरभव्यद्रव्यज्योतिष्कमव्यद्रव्यवैमानिकेति शब्देन व्यवहियते इतिभावः । भव्यद्रव्यनरकादेः स्वरूपं परिज्ञाय तेषां होता है । 'एवं मणुस्सा वि' इसी प्रकार जो कोई नैरथिक आदि जीव भविष्यकाल में मनुष्ययोनिकों में उत्पत्ति योग्य होता है वह भव्यद्रव्य अनुष्य इस शब्द से व्यवहन होता है। 'वाणमंतरजोहसियवेमा. णियाणं जहा नेरइयाणं' जैला नरयिकों का उपपान कहा गया है। इसी प्रकार से वानव्यन्तर, ज्योतिषिक एवं वैमानिक इनका उत्पात कह लेना चाहिये । जैसे कोई नैरयिक पञ्चेन्द्रिय तिर्यग्योनिक आदि में कालान्तर में भविष्यकाल में उत्पत्ति के योग्य होता है तो वह भव्यद्रव्यपञ्चे. न्द्रिय आदि शब्द से व्यवहृत किया जाता है । उसी प्रकार से कोई पञ्चन्द्रियतिर्यग्योनिक जीव अथवा मनुष्य वानव्यन्तर में या ज्योतिष्क में या वैमानिक में कालान्तर में उत्पत्ति योग्य होता है वह भव्यद्रव्यज्योतिष्क और भव्यद्रव्यवैमानिक ऐसे शब्द से व्यवहर होता है । छ त मल्यद्रव्यातिय ययानि शपथी व्यपाहत राय छ. "एवं मणुस्सावि" से शत २ ४ नयि विगैरे १ मविश्यमा मनुष्य
નિમાં ઉત્પન્ન થવા એગ્ય હોય તેને ભવ્ય દ્રવ્ય મનુષ્ય એ રીતે વ્યવહાર ४२राय छ, “वाणमंतरजोइसियवेमाणियाण जहा नेरइयाण" नैयिाना विषयमा જે રીતે ઉપપાત કહેલ છે. એજ રીતે વાતવ્યન્તર, તિષિક, અને માનિકોના સંબંધમાં ઉપપાત સમજી લે. જેમ કે કોઈ નૈરયિક પંચેન્દ્રિય તિર્થન્ગનિક વિગેરેમાં ભવિષ્યકાળમાં ઉત્પન્ન થવા ચોગ્ય બન્યા હોય તે ભવ્ય દ્રવ્ય પંચેન્દ્રિય વિગેરે શબ્દથી કહેવાય છે. એ જ રીતે જે કોઈ પચેન્દ્રિયતિયmનિક જીવ અથવા મનુષ્ય વાનવ્યંતરમાં અથવા તિકોમાં અથવા વૈમાનિકોમાં ભવિષ્યકાળમાં ઉત્પન્ન થવા પેશ્ય હોય તેઓ ભવ્ય દ્રવ્ય વાનવ્યન્તર, ભવ્ય દ્રવ્ય તિષ્ક, અને ભવ્ય દ્રવ્ય વૈમાનિક એ શબ્દ થી વ્યવહાર કરાય છે.