________________
%20
अमेयचन्द्रिका टीका श०१८ उ०७ सू०३ मद्रुकश्रमणोपासकचरितनिरूपणम् ११७ माणकारेण आदिघु रुक्तवन्तः' एवं खलु देवाणुप्पिया अम्हं इमा कहा अविपकडा' एवं खलु देवानुपियाः अस्माकम् इयं कथा अविषक्टा न सम्यक्तया प्रकटा प्रतीता । 'अयं च णं मदुए समणोवासए' अयं च खलु मद्गुकः श्रमणो. पासका 'अग्ह अदूरसामंतेणं वीइवयइ' अरमाकमदूरगामन्ते-अदुरासन्नेन व्यतिवनति-गच्छति' तं 'सेयं खच देवाणुप्पिया अम्हं मदुयं समणोवासयं' अस्माकं मद्रुकं श्रमणोपासकम् 'एयमदं पुच्छित्तु एतमथै प्रष्टुम् 'तिकटु' इति कृत्वा 'अयं मद्रुका श्रमणोपासकोऽस्माभिः प्रष्ट' इत्येवं रूपेण मिशो विचारं कृत्वा इत्यर्थः । 'अभमण्णस्स अंतियं एयम पडिसुणेति' अन्योऽन्यस्यान्ति के एतमर्थ प्रतिशण्वन्ति-स्वीकुर्वन्ति पडिसुणेत्ता प्रतिश्रुत्य जेणेव मददुए समणोवासए' यत्रैव मनुकः श्रमणोपासका 'तेणेव उवागन्छंति' तत्रैव उपागच्छन्ति' उवांग 'सावित्सा एवं यासी' बुलाकर परस्पर ऐसा कहा-'एवं खलु देवाणुपिया अहं दमा कहा अविपकडा हे देशातुप्रियो ! हम लोगों को यह कथा अच्छी तरह से प्रतीति में नहीं आती है। 'अयं च गंमदए समणोवासए अम्हं अदूरसामंतेणं वीरवयह' यह क श्रीवक हम लोगों के अदूरासन्न से होता हुआ चला जा रहा है। 'त सेयं खल देवानुप्पिया! अम्हं मददुयं समणोवालयं एयम पुच्छित्तए' तो हमें अय उचित यही है कि इस बात को इस मद्रुक श्रावक से पूछलें। इस प्रकार का उन सबने परस्पर में विचार किया और विचार करके फिर उन्होंने 'अण्णमण्णस्त एएमटुं पडिसुणेति' परस्पर की इस बातको मान लिया । पडिसुणेत्ता जेणेव मद्दुए समणोवासए तेणेव उवागच्छति' इस बात को मानकर फिर वे सब के सब उस मनुक श्रावक के पास पहुंचे। वयासी, Rain माय त ५३९५२ मा प्रमाणे ह्यु "एवं खल देवाणुपिया अम्हं इमा कहा अविपकडा" हेवानुप्रिया अमान से पात समलती नथी. "अयं च ण मदुए समणोवासइ अम्हं अदूरसामवेणं वीइबयइ" આ મક શ્રાવક આપણાથી બહુ દૂર નહિં તેમ બહુ નજીક નહિં તે રીતે मरासन्न लय छे. 'तं सेयं खलु देवाणुप्पिया अन्हं मदुयं समणोवासयं एय मदं पुच्छित्तए" तो मापने वे मे येश्य छ है-मापणे मावत भर શ્રાવકને પૂછી લઈએ આ પ્રમાણે તેઓએ વિચાર કરીને પછી તેઓએ
"अण्णमण्गस्वं एयमटुं पडिमुणे ति" Balanनी मा पात तेयाय २५ री Fधा. "डिमुणित्ता जेणेव मद्दुए समणोवासए तेणेव उवागच्छंति" रीते વિચાર કરીને તે પછી તેઓ બધા જ તે મદુક 'શ્રાવક પાસે ગયા “વા