________________
प्रचन्द्रिका टीका २०१८ उ० ७ सू० ७ देवानां कर्मक्षपणनिरूपणम्
तुकयरे णं' इत्यादि । 'कयरे णं भंते ' कतरे के खलु भदन्त ! 'ते देवा जे अनंते (कम्मं से' ते देवा ये अनन्तान् कर्मा शान् 'जहन्नेणं एक्केण वा जाव पंचहि 'वाससहि 'खवयंति' जघन्येन एकेन वा यांवत् पञ्चभिर्वर्षशतैः क्षपयन्ति, अत्र यावत्पदेन 'दोहिं वा तिर्हि वा उक्को सेणं' इत्यन्तस्य ग्रहणं भवतीति प्रश्नः, तथा 'करे णं भंते' कतरे के खल भदन्त ! 'ते देवा जाव पंवहिं वाससहस्से हिं खत्रयंति' ते देवा यात्रत् पञ्चभिः वर्षसहस्रैः क्षपयन्ति अत्रापि यावत्पदेन' जे अनंते कम्मंसे जहन्नेणं एक्केण वा दोहिं वा तिर्हि वा उक्कोसेणं' इत्यन्तस्य ग्रहणं भवतीति प्रश्नः, तथा 'कयरे णं भंते ।' कतरे के खलु भदन्त ! 'ते देवा जाव पंचईि वाससयसहस्सेहिं खंबयंति' ते देवाः यावत् पञ्चभिर्वर्षशतसहस्रैः क्षपयन्ति इहापि यावत्पदेन' जे अणते कम्मंसे जहन्नेणं एक्केण वा दोहिं वा तिर्हि वा उक्कोसेणं' इत्यन्तस्य ग्रहणं भवतीति प्रश्नः यथाक्रमं त्रयाणामपि प्रश्नानामुतरयितुमाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'वाणमंतरादेवा' वानव्यरा देवाः 'अनंते कम्मंसे' अनन्तान् कर्मा शान् शुभप्रकृतिरूपान् 'एगेणं वास
प्रश्न - - ( कयरे णं भंते! ते देवा जे अनंते कम्मंसे जहन्नेणं एक्केण वा जाव पंचाहिँ वालसहि खवर्धति) हे भदन्त ! ऐसे वे कौन से देव हैं जो अनन्तकर्माशों को कम से कम एक सो वर्ष यावत् अधिक से अधिक पांच सौ वर्ष में नष्ट कर देते हैं ? (कघरे णं भंते । ते देवा जाय पंचहिं वाससहस्सेहिं खवयंति) तथा ऐसे वे कौन से देव हैं जो यावत् पांच हजार वर्षों में नष्ट कर देते हैं ? (कपरे णं भंते ! ते देवा जाव पंचहि वालसयस हस्से हिं खबयंति) तथा ऐसे वे कौन देव हैं जो यावत् पांच लाख वर्षों में अनन्तकर्मा शों को नष्ट कर देते हैं ?
उत्तर -- (गोयमा वाणमंतरा देवा अणते कम्मं से एगेणं वाससए णं खवयंति) हे गौतम | वानव्यन्तर जो देव हैं वे अनन्तकर्माशों को अ० " करेण भंते ! ते देवा जे अनंते कम्मंसे जहन्नेणं एक्केण वा जाव पंचहि वाससएहि खवर्यति" हे भगवन् भेवा ते यो हेव है, પેાતાના કર્માશાને આછામાં ઓછા એકસા વર્ષે યાવત વધારેમાં વધારે यांयसे। वर्षमां नाश श्री श छे ? " कयरे णं भंते! ते देवा पंचहि वास सहस्से हि खत्रयंति" मने मेवा अथ देव छे ? हे यावत् पांथ उन्तर वर्षभां अनंत उर्भाशांना नाश अरी हे छे ? 'कयरे णं भंते ! ते देवा जाव पचहिं वासयसहस्सेहिं खवय ंति” तथा मेवा अहेव छ ? વર્ષોમાં અનત કર્યાં શાને નાશ કરી દે છે ?
? यावत् यांन्य साथ
Go "गोमा ! बाणमंतरा देवा अनंते कम्मंसे હૈ ગૈતમ ! જે વાનન્યન્તર દેવ છે? તે અનંત
एगेणं वाससएणं खवयति” કર્માશાને એક સે વ માં