________________
प्रमेयंचन्द्रिका टीका श०१८ उं० ८ सू० १ कर्मबन्धस्वरूपनिरूपणम् १५७ खणं भवति, तथा च परिषदो गमनानन्तरं गौतमो भगवन्तं वन्दते नमस्यति न्दित्वा नमस्यित्वा त्रिविधया पर्युपासनया पर्युपासीन एवमवादीत् 'अणगारस्सणं होते!' अनगारस्य खलु भदन्त ! 'भात्रियप्पणो' भावितात्मनः भावितः-संयमादिना 'प्रभावितः आत्मा अन्तःकरणं यस्य स तथाभूतः तस्य 'पुरओ' पुरतोऽग्रतः ‘दुहओ' द्विधात:-द्विपार्श्वत इत्यर्थः 'जुगमायाए' युगमात्रया-दृष्टया युगं चतुर्हस्तप्रमाणः शकटावयवविशेषः तत् प्रमाणं विद्यते यस्याः सा युगमात्रा दृष्टिः तया युगमा त्रया दृष्टया 'पेहाए' प्रेक्ष्य-दृष्ट्वा 'रीयं रीयमाणस्स' रीतं रीयतः-गमनं कुर्वतः 'पायस्स आहे' पादस्याधः 'कुक्कुडपोते वा' कुक्कुटपोत:-कुक्कुटडिंभा लघुकुक्कुट
'रायगिहे जाव एवं क्यासी' इत्यादि।
टीकार्थ-रायगिहे जाव एवं वयासी राजगृह नगर में यावत् इस प्रकार से पूछा-यहां यावत्पद से (भगवतः समवसरणमभूत्) यहां से लेकर 'प्राञ्जलिपुटो गौतमः' यहां तक का पाठ गृहीत हुआ है। तथा च परिषदा के विसर्जित हो जाने के बाद गौतम ने भगवान को वन्दना की नमस्कार किया धन्दना नमस्कार कर के फिर उन्होंने त्रिविध पर्युपासना से उनकी पर्युपासना की और फिर ऐसा पूछा'अणगारस्म णं भंते ! भावियप्पणो इत्यादि' जिसका अन्तःकरण संयम आदि से प्रभावित हो रहा है ऐसे अनगार के जो कि साम्हने की और अपने दोनों ओर के प्रदेश को युगमात्र दृष्टि से देखकर गमन करते समय 'पायस्स अहे' चरण के नीचे 'कुक्कुडपोते' मुर्गीका
---"रायगिहे जाव एवं वयासी" नगरमा "भगवतः सम घसरणम मृत्' सगवान् महावीर स्वामी यथार्या परिषद तमान पहना ४२११ આવી પ્રભુએ ધર્મને ઉપદેશ આપ્યો તે પછી ભગવાનને વંદના નમસ્કાર
शन परिषदा यात' याताने स्थाने पाछी 5 ते पछी "प्राञ्जलिपुटो गौतमः" ૌતમ સ્વામીએ ભગવાનને વંદના કરી નમસ્કાર કર્યો, વંદના નમસ્કાર કરીને તેઓએ કાયિક, વાચિક અને માનસિક એ રીતે ત્રણ પ્રકારની પર્યું પાસનાથી
पानी पर्युपासना n a पछी सुने या प्रमाणे पूछयु "अणगारस्स ण भंते ! भावियप्पणो" ४त्यादि सयम विगेरेथी रेनु अत:४२ अमावाणु થયું છે તેવા અનગારને કે જેઓ સામી બાજુએ તથા પોતાની અને બાજુના પ્રદેશને યુગમાત્ર દષ્ટિથી (યુગ–ગાડાની ધુંસરીને કહે છે. તેનું માપ यार डाथनु गाय छे.) नन यासती मते "पायस्स अहे" पानी नीय