________________
भगवती
त्रिविधं त्रिविधेन यावत् एकान्तबालाश्चापि भवथ । ततः खलु ते अन्ययूथिका भगवन्तं गौतममेवमवादिपुः केन कारणेनार्या वयं त्रिविधं त्रिविधेन याव भत्रामः । ततः खलु भगवान् गौतमः तान् अन्ययूथिकान एवमवादीत्-यूये. खलु आर्याः रीतं रीयन्तः प्राणान् आक्रामय यावदुपद्रवथ ततः खलु यूयं प्राणान आक्रामन्तो यावदुपद्रवन्तः त्रिविधं यावत् एकान्तबालाश्चापि भवथ । ततः खलु भगवान् गौतम ! तान् अन्ययूथिकान् एवं प्रतिहन्ति प्रतिहत्य यंत्र श्रमणो भगवान् महावीरः तत्रैवोपागच्छति, उपागत्य श्रमण भगवंतं महावीरं वन्दते नामस्यति वन्दित्वा नमस्थित्वा नात्यासन्ने यावत् पर्युपास्ते । गौतम इति श्रमणो भगवान् महावीरो भगवन्तं गौतममेवम् अवादीत् सुष्टु खलु त्वं गौतम ! तान् अन्ययूथिकान एवमवादीः साधु खलु त्वं गौतम ! तान् अन्ययूथिकान् एवम्वादीः सन्ति खलु गौतम ! मम बहवः अन्तेवासिनः श्रमणा निर्ग्रन्था छद्मस्थाः ये खलु नो प्रभवः एवं व्याकरणं व्याकर्तुम् यथा खलु त्वं, तत् सुष्ठु खलु त्वं गौतम ! तान् अन्ययूथिकान एववादीः साधु खलु वं गौतम ! तान् अन्ययूथिकान् एवमवादीः ।। ० २ ॥
टीका- ' तेणं काळेणं तेणं समए' तस्मिन् काले तस्मिन् समये' रायगिहे जाब पुढची सिला पहए' राजगृह यावत् पृथिवीशिलापट्टकः अत्र यावत्पदेन नगरमासीत् वर्णकः इत्यादीनां संग्रहो ज्ञेयः 'तस्स णं गुणसिलस्स चेइयस्स' तस्य
,
-
इससे पहिले विहार को आश्रित करके विचार किया गया है। अब गमन को ही आश्रित करके परतीर्थिक मत के निषेध पूर्वक वही विचार प्रकट किया जाता है ।
'तेणं कालेणं तेन समएणं रायगिहे जाव' इत्यादि ।
टीकार्थ - - ' तेणं कालेणं तेणं समएणं' उस काल में और उस समय मैं 'रायगिहे ' राजगृह यावत् नगर था । इसका वर्णन चम्पानगरी के जैसे है । इत्यादि सब कथन यहां पर जानना चाहिये । इस राजપૂર્વોક્ત સૂત્રમાં વિહારને ઉદ્દેશીને વિચારવામાં આવ્યે છે. હવે ગમનને આશ્રય કરીને પરતીથિંકાના મતના નિષેધ પૂર્વક એજ કથન अश्वामां भावशे, “वेणं कालेणं वेणं समएनं जाव' इत्यादि
टीअर्थ -- "वेणं कालेणं तेणं समएणं" ते अणे अने ते सभये ' रायगिहे " રાજગૃહ નામનું નગર હતું તેનું વણ ન ચંપાનગરી પ્રમાણે સમજવુ. આ રાજગૃહ नगरभां गुणुशिवऽ नाभनु' उद्यान हेतु' तेमां पृथ्विशिसायट्टर हेतु "तरसणं गुणसिलस्सo" ते गुथुशिल उद्याननी पासे तेनाथ महु दूर पायु नहीं मने जहु नल या नहि सेवा स्थानमा ' बहवे ०" धथा अन्य तीर्थाने