________________
प्रमेयवन्द्रिका टीका श०१८ उ०७ सू० ५ देवासुरसंग्रामनिरूपणम् १३९
राणामपि संग्रामो भवत्येव, रागद्वेषो हि संग्रामस्य कारणम् रागद्वेषौ च संसारिजत्रे एव भवतः, देवासरावपि संसारिभाव नातिक्रामतः यतो अवश्यमेव भवति यो युद्धमिति उत्तरपक्षाशय इति । संग्रामस्य शस्त्रसाध्यत्वेन शस्त्रसंवन्धे प्रश्नयन
आह-'देवासुरेसु' इत्यादि । 'देवासुरेसु णं भंते !' देवासुरेषु खलु भदन्त ! संगा/ मेसु चट्टमाणेसु संग्रामेषु वर्तमानेषु 'किन्न तेसिं देवाणं पहरणरयणत्ताए परिणमइ' किं खलु तेषां देवानां पहरणरस्नतया परिणमति ? यदा देवासुरयोः संग्रामो भवति तस्मिन् समये देवानां किं तद्वस्तु यत् श्रेष्ठशस्त्रतया परिणमति, तस्य शस्त्रं किमिति प्रश्नाशयः । भगवानाइ-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'जन्नं ते देवा तणं वा कटं वा' यत् खल्लु ते देवाः तृगं वा काष्ठं वा 'पत्तं वा सक्कर वा' पत्रं वा शर्करां वा शकरानाम-पाषाणस्य सूक्ष्मखण्डम् 'परामुसंति' परामशन्ति और असुरों के बीच में युद्ध होता है । क्योंकि संग्राम का कारण राग और देष हुआ करता है । ये रागद्वेष समस्त संसारी जीवों में वर्तमान रहते हैं। देव और असुर भी ससारी ही हैं अतः इसी कारण से इनमें भी अवश्य ही युद्ध होता है संग्राम शस्त्रसाध्य होता है अतः वहां शस्त्र कहां से उनके पास आते हैं ? इस विषय में प्रश्न करते हुए गौतम उनसे पूछते हैं-'देवासुरेसु' इत्यादि हे भदन्त ! जब देव और असुरसंग्राम में वर्तमान रहते हैं । अर्थात् जब इन दोनों का संग्राम छिड जाता है-उस समय देवों के कौनसी वस्तु श्रेष्ठ शस्त्ररूप से परिणत होती है ? उत्तर में प्रभु कहते हैं-'गोयमा ! जन्नं ते देवा०' हे गौतम! संग्राम में रत देव जिस तृण को अथवा काष्ठ को, अथवा पत्र को
तना उत्तरमा प्रभु है--"हता अत्थि" है गौतम ! हे मन અને પરસ્પર યુદ્ધ થાય છે, રાગ અને દ્વેષના કારણે યુદ્ધ થાય છે. આ રાગ દ્વેષ સઘળા સ સારી માં રહે જ છે. દેવ અને અસુર પણ સંસારી જ છે. આ કારણથી તેમાં પણ જરૂર યુદ્ધ થાય છે. સંગ્રામ શરુસાધ્ય હોય છે. તેથી ત્યાં તેઓની પાસે શ કયાંથી આવે છે? આ વિષયમાં પૂછતાં गौतम स्वामी ४ छ --"देवासुरेसु०" त्या गवन् न्यारे અને અસુરે અન્ય અન્ય યુદ્ધમાં પ્રવૃત્ત રહે છે, અર્થાત્ જ્યારે તેઓમાં યુદ્ધ થાય છે, તે સમયે દેવોને કઈ વસ્તુ ઉત્તમ શસ્ત્ર રૂપે પરિણમે છે? આ પ્રશ્નના उत्तरमा प्रभु ४ छ है-“गोयमा जनं ते देवा०" सभाममा रत थयेमा ३१ કોઈપણ તૃણને કે લાકડાને અથવા પાનને, પત્થરના નાના નાના કકડાઓને સ્પર્શ કરે છે, અર્થાત્ આ યુદ્ધમાં મારું આજ શસ્ત્ર છે, એ બુદ્ધિથી જે કઈ