________________
'प्रमेयंचन्द्रिका टीका शे०१८ उ० ७ ० ६ देवसामर्थ्यनिरूपणम्
રે
शामपि तृगादि महरणीभवति किमिति प्रश्नः, भगवानाह निषेधमुखेन - 'णो इणडे' प्रत्यादि । 'णो इट्टे समट्ठे' नायमर्थः समर्थः असुरकुमाराणां तृणादि शस्त्रं न भवति किन्तु 'असुरकुमाराण' देवाण णिच्चं विउब्विया पहरणरयणा पन्नत्ता' असुरकुमाराणां देवानां नित्यं विकुर्वितानि महरणरत्नानि प्रज्ञप्तानि, असुरकुमाराणां तु नित्यं विकुर्वितानि प्रहरणरत्नानि भवन्ति न तु विकुर्वणामन्तरेण देवापेक्षया असुरकुमाराणाम् मन्दमन्दतरमन्दतमपुण्यप्रभावात् मन्दतरादिपुण्ययुक्त पुरुषाणामिवेतिभावः ||५||
मूलम् - देवे णं भंते! महिडिए जाव महासोक्खे पभू लवणसमुद्दे अणुपरिहिंत्ता हव्वमागच्छित्तए ? हंता पभू । देवे णं भंते ! महिड्डिए एवं धायइखंडं दीवं जाव हंता पभू । एवं जाव रूगवरं दीवं जाव हंता पभु । ते णं परं वीइवएज्जा नो वेव णं अणुपरिट्टेज्जा ॥ सू० ६ ||
छाया - देवः खलु भदन्त ! महद्विको यावन्महासौख्यः प्रभु लवणसमुद्रम् अनुपर्यटच हव्यमागन्तुम् ? हन्त, प्रभुः । देवः खल्ल भदन्त ! महर्द्धिकः एवं धातकीखण्ड गई है। उत्तर में प्रभु कहते हैं - 'जो इण्डे समट्ठे' हे गौतम! यह अर्थ समर्थ नहीं है । अर्थात् असुरकुमारों के तृणादिरूप वस्तु शस्त्ररूप से नहीं बनती है । किन्तु 'अंसुरकुमाराणं देवाणं णिच्च विउब्विया०' असुरकुमार देवों के पास उनकी चिक्रिया से विकुर्वित किये हुए शस्त्र ही सदा रहते हैं । अर्थात् असुरकुमारों के जो महरण होते हैं, वे देवों के प्रहरणों के जैसे विना विकुर्वणा के नहीं होते हैं । किन्तु विकु - वा जन्य ही होते हैं। क्योंकि असुरकुमारों का पुण्यप्रभाव सन्दतरादि पुण्ययुक्त पुरुषों के प्रभाव के समान मन्द मन्दतम होता है || सू०५ ॥
थी अगर ४रेस छे, या प्रश्नना उत्तरमा प्रभु ! छे है--' णो इणट्टे समट्टे” હું ગૌતમ! આ અર્થ ખરાબર નથી અર્થાત્ અસુરકુમારને તૃણુ વિ. વસ્તુ शस्त्र ३ये परिणमति नथी 'असुरकुमाराणं देवाणं णिच्च विउब्विया" असुरकुभार દેવાની પાસે તેઓની વિક્રિયાથી વિકવિ ત કરેલ શસ્રો હંમેશા રહે છે અર્થાત અસુરકુમારના જે પ્રહાર કરવાના શો હાય છે, તે દેવાના શસ્રો પ્રમાણે વિધ્રુવ ણા કર્યો શિવાય થતા નથી. પણ વિષુણાથી શસ્રો ખની જાય છે. કારણ કે અસુરકુમારાદિકાને પુછ્યું " '' પન્દતર વિગેરે પુણ્યવાળા પુરુષાના પ્રભાવ પ્રમાણે મન્ત્ર, મન્દતર, અને
होय छे. ॥ सू. ५ ॥