________________
प्रमेयचन्द्रिका टीका श०१८ उ०७ सू०३ मद्कश्रमणोपासकचरितनिरूपणम् १२१ उक्तवन्तः तदेवाह - 'केसणं इत्यादि । केस णं तुम महेया' क एप त्वं मद्रुक ! समणोवासाणं भवसि' श्रमणोपासकानास मध्ये भवसि 'जे णं तुमं एयरट्ठ न जाणासि न पाससि' यत् खलु स्वम् एतमर्थ न जानासि न पयसि यस्त्वमेतमर्थ श्रमणोपासकै तिव्यं धर्मास्तिकायाधर्मास्तिकायादि लक्षणमर्थ पदार्थजातन जानासि सामान्यरूपेण, न वा पश्यसि विशेषरूपेणेत्यर्थः । अथैवम् अन्ययूथिकैरुपालब्धो मद्रुको यत्तैरहश्यमानत्वेन धर्मास्तिकायाधसंभव इत्युक्तं तद्विघटनेन तान् अन्ययूथिकान् पराभवितुमिदमाह-तरणं' इत्यादि । 'तएणं से मद्दुए समणोवासए' ततः खल्ल स सद्गुका श्रमणोपासका 'ते अन्नउत्थिए एवं क्यासी' तान् अन्ययूथिकान एवं-उषमाणरूपेण अगदीद उक्तवान, किमुक्तवान् मनुकः? तत्राह-'अस्थि णं' इत्यादि । 'अस्थि णं आउसो' याउकाए वाई' अस्ति खलु आयुष्मन्तः ! परतीथिकाः ! वायुकायो दाति ? हे परतीथिकाः ! वायुर्वाति किम् ? इति ते अन्ययूथिकाः प्राहुः 'हता अत्यि' हन्त अस्ति वाति वायुरिति जानीमः, पुनः पृच्छति मद्रका 'तुज्झेणं आउसो' यूयं खल्लु आयुष्मन्तः 'चाउकायस्त वायमाणस्स रूवं पासह' वायुकायस्य वहता रूपं पश्यथ,योऽयं वायुः प्रचलति तस्य ऐसा कहा-मद्रुक ! तुम कैसे श्रमणोपासक हो जो तुम श्रमणोंपालको द्वारा ज्ञातव्य धर्मास्तिकाय अधर्मास्तिकाय आदिरूप अर्थ को न सामान्यरूप से जानते हो और न विशेषरूप से देखते हो। इस प्रकार अन्यथूथिकों द्वारा उल्लाहने से युक्त किये मद्रुक श्रावक ने 'ते अन्यउत्थिर एवं वयाली' उन अन्ययूधिकों से इस प्रकार से कहा-'अस्थि णं आउलो ! बाउकाए वाई' हे आयुष्मन् ! परतीर्थकों तुम हमें बताओ कि वायु चलता है ? उत्तर में उन्होंने कहा'हंता, अत्थि' हा पायु चलता है ऐसा हम जानते हैं । मद्रुकने उनसे पुन: पूछा-'तुझेणं आउसो ! बाउकायस्त वयमाणस्स रूवं पासह' हे ४ -- म । तमे श्रमास नवा ये२५ पास्ताय. अधर्मा. સ્તિકાય વિગેરે રૂપ અર્થને સમાન્ય રૂપે કે વિશેષ રૂપે જાણતા નથી. અને દેખતા નથી? તે પછી તમે કેવા પ્રકારના શ્રમણોપાસક છે ? આ પ્રમાણે તે भन्ययूथिही भन भारत भद्र श्राव "तं अन्नइथिए एवं वयासी" ते अन्ययथिलीन मा प्रमाणे यु "अत्थिणं भाउसोपाउकाए वाइ" 8 मायुમન પરતીર્થિકે! તમે કહો કે હવા ચાલે છે ? તેના ઉત્તરમાં તેઓએ કહ્યું है-"हंता अस्थि" है वायु या छे थे प्रभारी समे! anti छोय. ते पछी भद्रुर श्राप शथी तेमान पूछ्यु -" तुझेणं आउसो! वाउकायस्स वयमाणस्म एवं पासह” मायुभन्। । । तमामे,