________________
१२२
भगवती सूत्रे
स्वरूपं परपथ किमति मनुकाशयः । कथयन्ति परतीर्थिकाः, 'णो इणडे समहे', नायमर्थः समर्थः न वयं वहतो वायोः स्वरूपं पश्याम इत्यर्थ: । ' अत्थि णं आउसो' सन्ति खलु आयुष्मन्तः चाणसहगया पोग्गला घ्राणसहगताः पुद्गलाः घ्राणते प्राणेन्द्रियविपयीकृतो भवतीति प्राणः गन्धास्मको गुणस्तेन गन्धास्तेन गन्धगुणात्मकप्राणेन सह गताः- गन्यसहचरिताः गन्धवन्त इति घ्राणसहगताः तथाविधाश्च ते पुद्गला इति घ्राणसहगताः पुद्गलाः घाणेन्द्रियग्राह्याः पुद्गलाः ? परतीर्थिकाः प्राहु- 'हंता अस्थि' दन्त, सन्ति घ्राणसहचरिताः पुद्गला इति' तुज्झे णं आउसो' यूयं खलु आयुष्मन्तः ' घाणसहगाणं पोग्लाणं रूवं पासह' घ्राणसहगतानां पुद्गलानां रूपाणि पश्यथ, पचनानीतगन्धयुक्तपुलानां किं रूपं जानीय यूयमिति मनुकस्याशयः, परतीर्थिका आहुः 'णो इट्ठे समट्ठे' नायमर्थ समर्थ, तादृशपुदलानां रूपाणि न पश्याम आयुष्मन्तो ! बताओ तुम लोग क्या चलते हुए उस वायुकाय के रूप को देखते हो ? उत्तर में परतीर्थिकोंने कहा- 'णो इणट्टे समट्ठे' हे द्रुक ! यह अर्थ समर्थ नहीं है । अर्थात् हम चलते हुए वायुकाय के रूप को नहीं देखते हैं । पुनः बद्रुक ने उनसे पूछा 'अस्थि णं आउसो ! घाण सहगया पोगला' गन्धयुक्त पुद्गल घ्राणेन्द्रिय सहगत होते हैं क्या ? उत्तर में परतीर्थिकों ने कहा- 'हंता: अस्थि' हां होते हैं । तब मद्रुकने उनसे कहा- 'तुज्झेणं आउलो ! घाणसहगयाणं पोग्गलाणं रूवं पासह' हे अन्यतीर्थिक ! क्या तुम लोग घ्राण इन्द्रिय सहगत उन पवनानीत गन्धगुणविशिष्ट पुद्गलों के रूप को देखते हो ? उत्तर में उन्होंने कहा'णो इणट्ठे समट्टे' हे मद्रुक ! यह अर्थ समर्थ नहीं है । अर्थात् हम लोग पवनानीत गन्धगुण विशिष्ट पुद्गलों के रूप को नहीं देखते हैं। महुक
1
"
ચાલતા એવા તે વાયુકાયના રૂપને દેખ્યુ છે? તેના ઉત્તરમાં તે ધરતીથિ કા मे उछु !- "णो इणट्टे समट्टे" हे द्रुमा अर्थ मरोभर नथी. अर्थात् ચલતા વધ્યુના રૂપને અમે જોયુ નથી. ફરીથી મદ્રુક શ્રાવકે તેને કહ્યું કે "अत्थि णं आउसो ! घाणसहगया पोमला" गन्धयुक्त युगसो शु प्रायेन्द्रियनी साथै ४ रहे है ? तेना उत्तरभां परतीर्थ थे। है-"हंता अत्थि " હા મધુક તે ઘ્રાણુઇન્દ્રિયની સાથે રહે છે. ફરીથી મક્રકે તેઓને કહ્યુ* -- "तुझेणं आउसो ! घाणसहगया पोग्गलाणं रूवं पासह" हे मन्यतीर्थिओ ! तभी પ્રાણઈન્દ્રિયની સાથે રહેલ પવન શિવાયના ગન્ધ ગુણવળા પુદ્ગલાના રૂપને लेह शो है। ? तेना उत्तरमां तेथेथे ' - - " णो इणट्टे समट्टे” मा अर्थ ખરેખર નથી, અર્થાત્ અમે તે પવનથી આવેલા ગધગુણવાળા પુદ્ગલાના