________________
प्रमेयचन्द्रिका टीका २०१८ उ० ७ ० २ उपध्यादिस्वरूपनिरूपणम् प्रकारकं मनोवाक्कायात्मरुं त्रिविधमपि दुष्प्रणिधानं भवतीति । दुष्प्रणिधानविरोधिनं सुपणिधानं निरूपयन्नाह - 'करविहे ' इत्यादि । 'कइविद्देणं अंते' कतिविधं खलु भदन्त ! 'सुप्पणिहाणे पन्नत्ते' सुप्रणिधानं यज्ञप्तमिति प्रश्नः भगवानाह - 'गोमा' इत्यादि । 'गोयमा' हे गौतम | 'तिविहे सुप्पणिहाणे पन्नते' त्रिविधं सुप्रणिधानं प्रज्ञप्तम् त्रैविध्यमेव दर्शयन्नाह - ' तं जहा ' इत्यादि । 'तं जहा ' तद्यथा 'मणसुपणिहाणे वसुपणिहाणे काय सुप्पणिहाणे' मनःसुप्रणिधानं वचःसुप्रणि धानं कायसुपणिधानम् | 'सणुस्साणं भंते ।' मनुष्याणां भदन्त ! 'कहविहे सुप्प णिहाणे पन्नत्ते' कतिविध सुपणिधानं प्रज्ञप्तम् भगवानाह - 'एर्वचेव' प्रश्नोक्तवदेवोत्तरम् मनुष्याणां त्रीणि सुपणिधानानि भवन्ति, एतानि च त्रीणि सुगणिधा प्राणिधान होते कहे गये हैं । उसी प्रकार से दुष्प्रणिधानों के सम्बन्ध में भी ऐसा ही कथन कर लेना चाहिये । अव दुष्प्रणिधान विरोधी सुप्रणिधान की प्ररूपणा करने के निमित्त प्रश्नोत्तर के रूपमें उसका स्पष्टीकरण किया जाता है । इसमें गौतम ने प्रभु से ऐसा पूछा है । 'कवि णं भंते! सुप्पणिहाणे पण्णत्ते' हे भदन्त ! सुप्रणिधान कितने प्रकार का कहा गया है ? इसके उत्तर में प्रभु कहते है - 'गोयमा० ' हे गौतम ! सुप्रणिधान तीन प्रकार का कहा गया है जैसे- 'मणसुपणिहाणे० ' मनःसुप्रणिधान वचनसुप्रणिधान, और कायसुप्रणिधान ।
१०३
अथ गौतम प्रभु से ऐसा पूछते हैं 'मणुरसाणं भंते ! कइविहे सुपणिहाणे प०' हे भदन्त ! मनुष्यों के कितने सुप्रणिधान कहे गये हैं ? उत्तर में प्रभु कहते हैं-' एवं चेव' हे गौतम ! मनुष्यों के ये तीनों પચેન્દ્રિયથી આર’ભીને વૈમાનિક સુધીના જીવેામાં મન, વચન, અને કાયરૂપ ત્રણે પ્રણિધાન કહ્યા છે. એજ રીતે દુપ્રણિધાનના વિષયમાં પણ આ પ્રમાણે જ સઘળુ કથન સમજવું',
હવે દુપ્રણિધાનનુ* પ્રતિપક્ષ જે સુપ્રણિધાન છે, તેની પ્રરૂપણા કરવા भाटे गौतम स्वाभी असुने मे पूछे छे - " कइ विणं भंते ! सुप्पणिहाणे વળત્તે” હે ભગવન્ સુપ્રણિધાન કેટલા પ્રકારનું કહેવામાં આવેલ છે તેના उत्तरभां अलु उडे थे - "गोयमा !" हे गौतम! सुप्रविधान ऋणु अारनुं
वामां आवे छे. प्रेम है - मणसुप्पणिहाणे० " भनः सुप्रलिधान, वथन સુપ્રણિધાન, અને કાયસુપ્રણિધાન, ફરીથી ગૌતમ સ્વામી પ્રભુને એવુ' પૂછે छे-" मणुस्खाणं भंते ! कवि सुप्पणिहाणे पण्णत्ते" हे भगवन् भनुष्यने કેટલા સુપ્રણિધાન કહેવામાં આવ્યા છે? તેના ઉત્તરમાં પ્રભુ કહે છે કે~~ "एवं चेव" हे गौतम! मनुष्याने मात्र अहारना सुविधान हेवामां