________________
प्रमेयचन्द्रिकाटीका श० १८ उ० ६ सू०२ परमाणौ वर्णादिनिरूपणम् ७९ त्रिवर्णः, युक्तिः पूर्ववदेव उदहरणीया । एवं रसेप्वपि यथा वणे कथितः तथा रसेऽपि त्रिप्रदेशिकः स्कन्धः स्यात् एकरसा, स्यात् द्विरसः, स्यात् त्रिरसः इति । 'सेसं जहा दुपएसियस्स' शेष यथा द्विप्रदेशिकस्य शेपम् उक्तादन्यत् सर्वमेव द्विपदेशिकवदेव ज्ञातव्यम् गन्धस्पर्शविषये । 'एवं चउपएसिए वि' एवं चतुप्पदेशिकोऽपि, एवमेव त्रिप्रदेशिकस्कन्धवदेव चतु:मदेशिकस्कन्धोऽपि ज्ञातव्यः 'नवर सिय एगवन्ने जाव सिय चउबन्ने' नवर' स्यात् एकवर्णों यावत् स्यात् चतुर्वर्णः, अत्र यावत्पदात् स्यात् द्विवर्णः स्यात् त्रिवर्णः, एतयोग्रहणं भवति तथा च चतुःप्रदेशिकः स्कन्धः कदाचिदेकवर्णः, कदाचित् द्विवर्णः, कदाचित् त्रिवर्णः, वर्णवाला होता है। और कदाचित तीन वर्णवाला होता है यहां पर युक्ति पहिले के जैसी प्रकट कर लेनी चाहिये। 'एवं रसुवि' जैसा कथन वर्ण के विषय में किया गया है । ऐसा ही कथन रस के विषय में भी कर लेना चाहिये । अर्थात् त्रिप्रदेशिक स्कन्ध कदाचित् एक रलवाला होता है, कदाचित् दो रसवाला होता है, कदाचित तीन रसवाला होता है। 'सेसं जहा दुप्पएसियस्स' कथित से अतिरिक्त और सब गन्ध स्पर्श के विषय में द्विप्रदेशिक स्कन्ध के जैसा ही जानना चाहिये । 'एवं चउप्पएसे बि' त्रिप्रदेशिक स्कन्ध के जैसा ही चतुःप्रदेशिक स्कन्ध भी जान लेना चाहिये । 'नवरं सिय एगवन्ने जाय सिय चवन्ने' इतना ही विशेष यहां पर है कि चतुः प्रदेशी स्कन्ध कदाचित् एकवर्णशला होता है । यावत् कदाचित् वह चार वर्णवाला भी होता है। यहां यावत्पद से 'स्यात् द्विवर्णः, स्यात् त्रिवर्णः' इन दो पदों का વાળો હોય છે. અને કેઈવાર ત્રણ વર્ણવાળો હોય છે. અહિયાં તે બાબતમાં पहा प्रभारी युति सम पी. "एवं रसेसु वि" वना विषयमा रे પ્રમાણે કથન કરવામાં આવેલ છે. એવું જ કથન રસના વિષયમાં પણ સમજી લેવું. અર્થાત ત્રિપ્રદેશિક સ્કંધ કઈવાર એક રસવાળા હોય છે. કેઈ पा२ मे २सवाणा हाय छे. ७वा ऐ रसबागे। डाय छे. "सेसं जहा दुप्पएसियस्स" मने २५शना समधनी ४ विषयथा माडीना तमाम विषयमा विशि : २४ प्रभारी सभ७ : "एवं चउप्पएसे वि" विशि : २४' प्रमाणे १ यतुःप्रदेश २४५ ५ सभरवा. "नवरं सिय एग वन्ने जाय सिय चउवणे" महिया मेसी विशेषता छे ४-यतुःप्रशी કધ કદાચિત એક વર્ણવાળે હોય છે યાવત્ કદાચ તે ચાર વર્ણ વાળા પણ