________________
९६
भगवती सूत्रे
भदन्त ! कतिविध उपधिः प्रज्ञणः गौतम ! त्रिविधः सचित्तो अचित्तो मिश्र, इति तत्र नारकाणां सचिवः उपधिः शरीरम् अचिसोपधिः उत्पत्तिस्थानम् मिश्रस्तु शरीरमेवोच्छ्वासादिपुङ्गलयुक्तम् तेषां सचेतनाऽचेतनत्वे मिश्रत्वस्य विवक्षणादिति । 'एवं निरवसेसं जाव वैमाणियाणं' एवं निरवशेषं यावद् वैमानिकानाम्, नैरयिकादाराम्य वैमानिकपर्यन्त चतुर्विंशतिदण्डकेषु पूर्वोक्तस्य त्रिपकारस्यापि उपवेः सत्त्वं ज्ञेयम् इति । उपधि प्रदर्श्य परिग्रहं दर्शयन्नाह - 'कवि ' इत्यादि । 'कहविहे णं भंते ! परिग्गहे पन्न' कतिविधः खल भदन्त ! परिग्रहः प्रज्ञप्तः, भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम! 'तिविहे परिग्गहे पन्नते' त्रिविधः परिग्रहः प्रज्ञप्तः 'त' जहा' तद्यथा 'कम्मपरिग्गहे सरीरपरिग हे' बाहिर
सचित्ते, अचिते, मीसए' अर्थ स्पष्ट है, नारक जीवों के सचित्त उपधि शरीर है । अचित्त उपधि उनकी उत्पत्ति का स्थान है और मिश्र उपधि उच्छ्वासनिश्वास आदि पुद्गल्युक्त शरीर ही है। इनमें मिश्रा सचेतन अचेतनरूप होने से है । 'एवं निरवलेलं जाव वैमाणियाणं' नैरधिकों से लेकर थावत् वैमानिक पर्यन्त २४ दण्डकों में पूर्वोक्त तीनों प्रकार की उपधि का सत्व रहता है ऐसा जानना चाहिये | अब परिग्रह कितने प्रकार का है । इस विषय में प्रश्न करते हुए गौतम ! प्रभु से कहते हैं - 'कविणं भंते । परिग्गहे पन्नन्ते' हे भदन्त । परिग्रह कितने प्रकार का कहा गया है । 'गोपमा ! तिविहे परिजन हे पन्नत्ते' हे गौतम! परिग्रह ३ प्रकार का कहा गया है । 'तं जहा - कम्मपरिग्गहे० ' वह
पन गोयमा ! तिविहे तं जहा - सचित्ते, अचित्ते, मीखए" हे भगवन् नारडीय વેને કેટલી ઉપધિ કહેવામાં આવી છે? તેના ઉત્તરમાં પ્રભુ કહે છે કે હૈ ગૌતમ ! તેમને સચિત્ત, અચિત્ત, અને મિશ્ર એ પ્રમાણે ત્રણ ઉપષિચે કહેવામાં આવી છે. નારક જીવાને સચિત્ત ઉપષિ શરીર છે. અચિત્ત ઉપધિ તેનુ* ઉત્પત્તિ સ્થાન છે. અને મિશ્ર ઉપષિ ઉપાસ વિગેરે પુદ્ગલવાળું શરીર જ છે, તેમાં મિશ્રપણ સચેતન અને અચેતન રૂપ होवाथी छे. “एवं निरवसेसं जाव वैमाणियाणं०" नैरयिाथी मारलीने यावत् વૈમાનિકા સુધી ૨૪ ચાવીસ દડકામાં પૂર્વોક્ત ત્રણે ઉપધિયા વિદ્યમાન રહે छे. तेभ सभन्नवु' हुवे गौतम स्वामी यदिअडना विषयभां पूछे छे हैं- "कइ विज्ञेण भंते ! परिग्गहे पन्नत्ते" हे भगवन् परिग्रह डेंटला अझरना हेवाभां भाव्या छे? तेना उत्तरमा प्रभु छे - " गोयमा ! तिविहे परिग्गहे पन्नत्ते" हे गौतम! परिग्रह ऋणु अहारना हेवामां आव्या छे, "तं जहा