________________
भगवतीस्त्रे मा" अहम् पुन गौतम ! अत्र पुनःपदं त्वर्थकं तथा च अहं तु गौतम ! 'एचमाइक्खामि४' एवं वक्ष्यमाणप्रकारेण आख्यामि मापे प्रज्ञापयामि प्ररूपयामि 'नो खलु केवली जक्खाएसेणं आइस्सई' नो खलु केवली यक्षावेशेन आविश्यते केवलिनः शरीरे यक्षस्थावेशो न भवति अनन्तवीर्यवान् केवलिनः 'नो खलु केवली यक्षावेशेन आविष्टः सन् 'आहच्च दो भासाओ भासई' आहत्य द्वे भाषे भापते 'तं जहा मोसं वा सच्चामोस वा' तथथा मृपां वा सत्यामृषां वा, केवलिनां शरीरे न भवति यक्षादेः समावेशः केवलिनामनन्तवीर्यतया तस्य प्रतिरुद्धत्वात् अत: केवली कदाचिदपि यक्षावेशेन आविष्टः सन् यक्षस्य भगवच्छरीरे प्रवेशामावाद मिथ्याम् असत्यां वा सत्यामृपां वा सत्यरूपामसत्यरूपां चेत्यर्थः मिश्रभाषां न भाषते इतिभावः, यादृशी भाषां केवली ब्रूते तां दर्शयामाह-क्षेवलीण' इत्यादि। 'केवलीणं असावजाओ अपरोवघाइयाओं केवठी खलु असावध अपरोपघातिके पापव्यापाररहिता तथा यया भाषया परेपाम् उपघातो न भवेत्ताशी च, एतद्रूपे 'आहच्च दो भासाओ भासई' आहत्य द्वे भाषे भाषते कदाचित वक्ष्यमाणं भाषाइस विषय में ऐसा कहता हूँ ४ यहां 'भाषे प्रज्ञापयामि, प्ररूपयामि' इन क्रियापदों का संग्रह हुआ है-यही बात ४ इस संख्या पद से प्रकट की गई है । 'नो खलु केवली जक्खाएसेणं.' केवली न तो कभी यक्ष के आवेश से आविष्ट होते हैं। उन्हें कभी भी भूत नहीं लगता है और न वे उसके कारण कभी कृपा या मिश्रभाषा का प्रयोग करते हैं । केवली अनन्तवीर्यक्षाले होते हैं अतः उसके कारण भूतादिक का प्रवेश उनके भीतर नहीं हो सकता है वह उसके द्वारा प्रतिरुद्ध हो जाता है। इस कारण वे न मृषावादी होते हैं और न सत्यमृषा मिश्रभाषा को बोलते हैं। केवली तो पापव्यापाररहित तथा जिसके उच्चारण करने से दूसरे जीवों का उपघात पुण गोयमा०" 8 गौतम हुमा विषयमा छु "भाषे प्रज्ञापयामि प्ररूपयामि" भाषा बारा पशु छु. प्रज्ञापित ४३ छु, ३पित ४. छ8"नो खलु केवली जक्खाएसेणं०" Tel मगवान् ५ समये यक्षना પ્રવેશથી આવેશવાળા થતા નથી. અથૉત્ તેઓને કેઈપણ સમયે ભૂત લાગતું નથી. અને ભૂત વળગવાને કારણે તેઓ કઈ વખત મૃષા અથવા મિશ્રભાષા બેલતા નથી. કેવલી અને વીર્યવાળા હોય છે. તેથી તેઓમાં ભૂતાદિને પ્રવેશ થઈ શકતો નથી. તેથી મૃષાવાડી કે સત્ય મૃષા-મિશ્રવાદી હતા નથી. કેવલી ભગવાન તે પાપના વ્યવહાર વગરની તથા જે બોલવાથી બીજા ને ઉપઘાત ન થાય એવી જ ભાષા લે છે. એ રીતે તેઓ