________________
भगवतीसूत्रे
टीका - 'रायगिहे जाव एवं क्यासी' राजगृहे यावद् एवम् अवादीत, अत्र यावत्पदेन समवसरणादारभ्य प्राञ्जलिपुटो गौतमः, एतत्पर्यन्तस्य सर्वस्यापि प्रकरणस्य अनुकर्षणं कर्त्तव्यम् । किमवादीत् गौतमः तत्राह - 'अन्न उत्थिया णं भंते !' अन्ययूथिकाः खलु भदन्त ! 'एवमाइक्खति' एवम् वक्ष्यमाणप्रकारेण आख्यान्ति कथयन्ति 'जाव परूवेति' यावत् परूपयन्ति, अत्र यावत्पदेन भापन्ते प्रज्ञापयन्ति इत्यनयोः संग्रहः किं तेऽन्ययूथिकाः मज्ञापयन्ति ? तत्राह एवं खलु' इत्यादि । एवं खल केली जनखाएसेणं आइडे समाणे' एवं खलु केवळी
cr
करके पुनः इसी बात का विचार किया जाता है अतः इसी सम्बन्ध को लेकर प्रारम्भ किये गये इस उद्देशका 'रायगिहे जाव' आदि यह सर्व प्रथम सूत्र है । 'रायगिहे जाव एवं वयासी' इत्यादि ।
टोकार्थ - 'राघगिहे जाव एवं बघासी' यहां यावत्पद से समवसर णात्' से लेकर ' प्राञ्जलिपुटः गौतमः 'यहां तक का सब पाठ गृहीत हुआ है। तथा च - राजगृहनगर में घावत् गौतमने प्रभु से इस प्रकार पूछा 'अन्नउत्थिया णं भंते ० !' हे भदन्त ! जो अन्ययूथिक हैं वे इस प्रकार से कहते हैं । यावत् प्ररूपित करते हैं- 'यहां यावत्पद से 'भाषन्ते प्रज्ञापयन्ति' इन दो क्रियारूदों का संग्रह हुआ है । वे क्या कहते हैं । अब इसी बात को गौतम प्रकट करते हैं- ' एवं खलु केवली जक्खा ०
"
આશ્રય કરીને ફરીથી આજ વાતના-પદાર્થાના જ વિચાર કરવામાં આવશે. જેથી આ સંબંધને લઈને આ ઉદ્દેશાના પ્રારભ કરવામાં આવે છે. તેનું पडे सूत्र या प्रमाये छे. - " रायगिहे जाव एवं वयासी" इत्यादि
टीमर्थ:-" रायगिहे जाव एवं वयासी" अडियां यावत्यध्थी "समवखरणात्” थे पढ्थी मारलीने "प्राञ्जलिपुटः गौतमः” मडि सुधीनेो पाठ थडणु થયા છે તેના અથ આ પ્રમાણે છે. રાજગૃહ નગરમાં ભગવાનુ` સમવસર છુ થયુ. પરિષદ્ ભગવાનના દર્શન કરવા તથા તેએને વંદના કરવા બહાર આવી. ભગવાને તેઓને ધમ દેશના આપી, ધમ દેશના સાંભળીને તે પછી પરિષદ્ પાતપેાતાને સ્થાને પાછી ગઈ, તે પછી પ્રભુની સેવા કરતા ગૌતમ स्वाभीये असुने या प्रमाणे पूछयु - "अन्न उत्थियाणं भवे !” हे भगवन् अन्य યૂથિકા-અન્ય મતાદિ આ પ્રમાણે કહે છે યાવતુ પ્રરૂપિત કરે છે. मडियां यावत्पथी “भाषन्ते प्रज्ञापयन्ति" मे मेडियाय होना संग्रह थयो छे, तेनेा अर्थ भाषा द्वारा वधु वे छे. अज्ञापित रे छे. मे अभा . तेथे। शु' हे छे ? ते तावे छे. - "एवं खलु कवली जक्खा०" हे ભગવન