________________
प्रमेयंचन्द्रिका टीका श०१८ उ० ७ सू० २ उपध्यादिस्वरूपनिरूपणम् ९१ द्वयं भापते इत्यर्थः 'तं जहा' तद्यथा 'सच्चं वा असच्चामोसं वा' सत्यं वा असत्यामृपां वा यदि केवली तदा सत्यमेव वदति यद्वा असत्यमृपां वा न सत्यां न मृपां व्यवहाररूपामित्यर्थः ताम् एतादृशी व्यवहाररूपां भापां भापते केवलीति ।।०१।। ___ सत्यादि भापाद्वयं च ब्रुवन् केवली उपधिपरिग्रहमणिधानादिकं विचित्रवस्तु भाषते इति तदेव दर्शयन्नाह-'कइविहे थे भंते' इत्यादि ।
मूल-काविहे णं संते! उवही पन्नते? गोयमा! तिविहे उवही पन्नते, तं जहा कम्मोवही, सरीरोवही, बाहिरभंडमत्तोवगरणोवही। नेरइयाणं भंते! पुच्छा गोयमा! दुविहे उवही पन्नत्ते तं जहा कम्मोवही य सरीरोवही य, सेसाणं तिविहे उवही एगिदियवज्जाणं जाव वेमाणियाणं, एगिदियाणं दुविहे उवही पन्नत्ते तं जहा कम्मोवही य सरीरोवही य । कइविहे णं भंते ! उवही पन्नत्ते ? गोयमा ! तिविहे उवही पन्नत्तेतं जहा सचित्ते अचित्ते मीसए, एवं नेरइयाण वि, एवं निरवसेसं जाव वेमाणियाणं । कइविहे गं भंते ! परिग्गहे पन्नते? गोयमा! तिविहे परिग्गहे पन्नत्ते तं जहा कस्मपरिगहे सरीरपरिग्गहे बाहिरभंडमत्तोवगरणपरिग्रहे । नेरइयाणं भंते ! एवं जहा उवहिणा दो दंडगा भणिया तहा परिरगहेण वि दो दंडगा भाणियव्वा । कइविहेणं भंते ! पणिहाणे पन्नते ? गोयमा! तिविहे पणिहाणे पन्नत्ते, न हो ऐसी भाषा का ही प्रयोग करते हैं । इस प्रकार वे 'सच्चं वा असच्चामोसं वाए' सत्य एवं अलत्यामृपा का ही प्रयोग करते हैं। यदि केवली घोलते हैं तो सत्य ही बोलते हैं यछा असत्यामृपा-न सत्य न असत्य ऐसी व्यवहाररूप भाषा को घोलते हैं। सू०१॥ "सच्चं वा असच्चामोसं वाए" सत्य सने असत्य-मभूषा मापानान પ્રોગ કરે છે. જે કેવલી ભગવાન બાલે છે. અથવા અસત્ય-અમૃષા નસત્ય -અને ન અસત્ય એવી વ્યવહાર ભાષા જ બોલે છે, જે સૂ૧